31.8 C
New Delhi

Tag: Sanatan Dharma

spot_imgspot_img

महाशिवरात्र्याम् विशेषं ! येन कारणेन मान्यते महाशिवरात्रि, अभवत् स्म इदम् घटनाम् !महाशिवरात्रि पर विशेष ! इसलिए मनाई जाती है महाशिवरात्रि,हुई थी यह घटना !

शिवरात्रि तदा प्रत्येक मासे आगच्छति तु महाशिवरात्रि संपूर्ण वर्षे एकदा आगच्छति ! फाल्गुन मासस्य कृष्ण पक्षस्य चतुर्दशिम् महाशिवरात्र्या: उत्सवम् मान्यते ! अस्यदा वर्ष २०२१...

माता सती से जुड़े 51 शक्तिपीठ – भारतीय उपमहाद्वीप में स्तिथ

1. - हिंगलाज:- कराची से 125 किमी दूर है। यहां माता का ब्रह्मरंध (सिर) का ऊपरी भाग गिरा था। इसकी शक्ति - कोटरी (भैरवी...

एकम् हिन्दू भक्त इदृशमपि, घानाया: घनानंद: हिन्दू धर्मेण अभवत् स्म प्रभावितं, हिन्दू धर्मस्य अकरोत् स्म विस्तारं ! एक हिन्दू भक्त ऐसा भी, घाना के...

पश्चिमी अफ्रीकाया: घाना देश, यस्य अर्थम् एक योद्धक नृपः भवति, तत्रस्य निवासिमपि न केवलं हिन्दू धर्मम् मान्यति, अपितु भारतस्य भांति तैपि देवी देवानां विधिवत्...

राम मंदिर और सनातन सभ्यता

जैसा कि शीर्षक है, उससे भावनात्मक लगाव को समझने का एक प्रयास मात्र मैं करना चाहता हूं। इस शीर्षक को मैं स्वयं समझने तथा...