29.1 C
New Delhi

अद्यस्येतिहासं, 1919 तमे अद्यैवस्य दिवसं अभवत् स्म जलियांवाला हननप्रकरणं ! आज का इतिहास, 1919 में आज ही के दिन हुआ था जलियांवाला हत्याकांड !

Date:

Share post:

देशस्य स्वतंत्रतायाः इतिहासे १३ अप्रैल इत्यस्य दिवसं एकेन दुखद घटनायाः सह पंजीकृतं अस्ति ! तत् वर्षम् १९१९ तमस्य १३ अप्रैल इत्यस्य दिवसमासीत्, यदा जलियांवाला उपवने एकाय शांतिपूर्ण सभाय एकत्रितमानः सहस्रेषु भारतीयेषु आंग्लशासक: निरन्तरं गोलिकानि प्रहारितानि स्म !

देश की आजादी के इतिहास में 13 अप्रैल का दिन एक दुखद घटना के साथ दर्ज है ! वह वर्ष 1919 का 13 अप्रैल का दिन था, जब जलियांवाला बाग में एक शांतिपूर्ण सभा के लिए जमा हुए हजारों भारतीयों पर अंग्रेज हुक्मरान ने अंधाधुंध गोलियां बरसाई थीं !

पंजाबस्यामृतसर जनपदे ऐतिहासिक स्वर्ण मंदिरम् निकषा जलियांवाला बाग इति नामकस्यास्य उपवने आंग्लानां गोलिकाघातेन भीतानि बहवः महिला: स्व शिशून् गृहित्वा प्राण रक्षणाय कुपेषु कुर्दिता: !

पंजाब के अमृतसर जिले में ऐतिहासिक स्वर्ण मंदिर के नजदीक जलियांवाला बाग नाम के इस बगीचे में अंग्रेजों की गोलीबारी से घबराई बहुत सी औरतें अपने बच्चों को लेकर जान बचाने के लिए कुएं में कूद गईं !

बाह्यगमनस्य मार्ग संकुचितस्य कारणम् बहुभिः जनाः पलायेषु आहतानि सहस्राणि जनाः गोलिकानां मार्गे आगताः ! एक: अन्यतमः घटनायाः वार्ताम् करोतु तदा खालसा पंथस्य जन्मापि १३ अप्रैल इत्यस्य दिवसमेव धृतम् स्म !

निकास का रास्ता संकरा होने के कारण बहुत से लोग भगदड़ में कुचले गए और हजारों लोग गोलियों की चपेट में आए ! एक अन्य घटना की बात करें तो खालसा पंथ की नींव भी 13 अप्रैल के दिन ही रखी गई थी !

१३ अप्रैल १६९९ तमम् दशमानि गुरु गुरु गोविंद सिंह महाशयः खालसा पंथस्य स्थापनम् कृतः स्म ! उत्तर भारतस्य विभिन्न राज्येषु अस्यैव दिवसं शस्यविपक्वस्य हर्षे बैशाखी इत्यस्य उत्सवम् वृहद हर्षोल्लासेण मान्यन्ते !

13 अप्रैल 1699 को दसवें गुरु गोविंद सिंह जी ने खालसा पंथ की स्थापना की थी ! उत्तर भारत के विभिन्न राज्यों में इसी दिन फसल पकने की खुशी में बैसाखी का त्यौहार बड़ी धूमधाम से मनाया जाता है !

देशस्य विश्वस्येतिहासे १३ अप्रैल इत्यस्य दिनांके पंजीकृतानि अन्यतमः महत्वपूर्ण घटनाक्रमाणि !

देश दुनिया के इतिहास में 13 अप्रैल की तारीख पर दर्ज अन्य महत्वपूर्ण घटनाक्रम !

१६९९ सिखधर्मावलिम्बिण: दशमानि गुरु गुरु गोविंद सिंह: खालसा पंथस्य स्थापनम् कृतः ! प्रत्येक वर्षमस्यैव दिवसं बैशाखी इत्यस्य पर्वम् मान्यन्ते !

1699 सिखों के दसवें गुरू गोविंद सिंह ने खालसा पंथ की स्थापना की ! हर साल इसी दिन बैसाखी का त्यौहार बनाया जाता है !

१९१९ आंग्ल सैनिका: जलियांवाला उपवने शांतिपूर्ण गोष्ठिम् कारिता: भारतीयेषु गोलिका घातित्वा सहस्राणाम् प्राणमहरन् ! अस्य कालम् सहस्राणि जनाः आहताः ! अस्य घटनाम् देशस्य स्वतंत्रता संग्रामस्य मार्गम् परिवर्तितं !

1919 अंग्रेज सैनिकों ने जलियांवाला बाग में शांतिपूर्ण सभा कर रहे भारतीयों पर गोली चला कर सैकड़ों की जान ले ली ! इस दौरान हजारों लोग घायल हुए ! इस घटना ने देश के स्वतंत्रता संग्राम का रूख मोड़ दिया !

१९४७ भारतस्य पकिस्तानस्य च् मध्य राजनयिक संबंधौ स्थापितौ !

1947 भारत और पाकिस्तान के बीच राजनयिक संबंध स्थापित !

१९६० फ्रांसम् सहारा मरूस्थले परमाणु अस्त्रस्य परीक्षणं कृतं ! तत् इदम् उपलब्धि प्राप्तकर्ता चतुर्थ देशम् निर्मितानि !

1960 फ्रांस ने सहारा मरूस्थल में परमाणु बम का परीक्षण किया ! वह यह उपलब्धि हासिल करने वाला चौथा देश बना !

१९८० अमेरिका मास्को इत्ये भवितं ग्रीष्म कालीन ओलंपिक क्रीड़ानाम् बहिष्कारं कृतं !

1980 अमेरिका ने मास्को में हो रहे ग्रीष्मकालीन ओलंपिक खेलों का बहिष्कार किया !

१९८४ भारतीय कन्दुकक्रीड़ा दलम् शारजाहे पकिस्तानम् ५८ चलांकेन पराजित्वा प्रथमदा एशिया प्रतिस्पर्धा जयम् !

1984 भारतीय क्रिकेट टीम ने शारजाह में पाकिस्तान को 58 रन से हराकर पहली बार एशिया कप जीता !

१९९७ अमेरिकायाः युवा गोल्फ क्रीडक: एल्ड्रिक टाइगर वुड्स: २१ वर्षस्य उम्रे यूएस मास्टर्स चैंपियनशिप विजयित्वा सर्वात् न्यून उम्रे अयम् विजयम् पंजीकृतः !

1997 अमेरिका के युवा गोल्फ खिलाड़ी एल्ड्रिक टाइगर वुड्स ने 21 साल की उम्र में यूएस मास्टर्स चैंपियनशिप जीतकर सबसे कम उम्र में यह विजय दर्ज की !

२०१३ पकिस्तानस्य पेशावरे एकम् बसयाने विस्फोटेन अष्ट जनानां निधनमभवत् !

2013 पाकिस्तान के पेशावर में एक बस में धमाके से आठ लोगों की मौत हुई !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

आचार्य-प्रमोद-कृष्णम् इत्यनेन अभिधीयत यत् यदि काङ्ग्रेस्-पक्षः सर्वकारस्य निर्माणं करोति तर्हि राहुलगान्धी-वर्यः राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णयं व्यतिक्रमयिष्यति इति। आचार्य प्रमोद कृष्णम का दावा, कांग्रेस की...

काङ्ग्रेस्-पक्षः यदि केन्द्रे सर्वकारस्य निर्माणं करोति तर्हि राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णये परिवर्तनं कर्तुम् इच्छति। अस्मिन् सभायां काङ्ग्रेस्-पक्षस्य पूर्वराष्ट्रपतिः...

मुस्लिमः भूत्वा आरक्षणं प्राप्नुयात्, सामाजिक माध्यमेषु याचना भवति, भारतं दारुल्-इस्लाम्-मतं प्रति अग्रे अवर्धत् ? मुस्लिम बनो और आरक्षण पाओ, सोशल मीडिया पर डिमांड, दारुल...

प्रधानमन्त्रिणा नरेन्द्रमोदिना २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य प्रचारस्य समये स्वस्य अनेकासु सार्वजनिकसभासु उक्तवान् यत् सः कस्यापि मूल्येन धर्मस्य आधारेण...

गोधरायां रामभक्तानां दहनं कर्तुम् लालुप्रसादः प्रयत्नम् अकरोत्-पीएम मोदी ! लालू यादव ने की गोधरा में रामभक्तों को जलाने वाले को बचाने की कोशिश-PM मोदी...

प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (मे ४,२०२४) बिहारस्य मिथिला-नगरस्य दर्भङ्गा-नगरं प्राप्तवान्, यत्र सः २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनात् पूर्वं विशालां जनसभां...

मुम्बई आक्रमणः आर. एस. एस समर्थित आरक्षकेण आई. पी. एस. अधिकारी हेमंत करकरे इत्यस्य हत्या-कांग्रेस नेता ! मुंबई हमले में IPS हेमंत करकरे को...

२०२४ तमे वर्षे लोकसभायाः निर्वाचनं आसन्नम् अस्ति। महाराष्ट्र-विधानसभायाः विपक्षस्य नेता तथा काङ्ग्रेस्-सदस्यः विजय् वडेट्टीवारः अवदत् यत् मुम्बै-आक्रमणस्य समये...