27.1 C
New Delhi

उत्तरप्रदेश विधानसभा निर्वाचन २०२२ तमे मुख्यमंत्री योगी आदित्यनाथ: अयोध्यातः रणिष्यति निर्वाचनम् ! उत्तर प्रदेश विधानसभा चुनाव 2022 में मुख्यमंत्री योगी आदित्यनाथ अयोध्या से लड़ेंगे चुनाव !

Date:

Share post:

उत्तर प्रदेश विधानसभा निर्वाचने मुख्यमंत्री योगी आदित्यनाथ: अपि निर्वाचनीक्षेत्रे अवतरति ! तेन अयोध्यातः प्रत्याशी निर्मितं ! योगी अद्यापि विधान परिषदस्य सदस्य: अस्ति ! सः पंचदा गोरक्षपुरेण सांसद: रमित: !

उत्तर प्रदेश विधानसभा चुनाव में मुख्यमंत्री योगी आदित्यनाथ भी चुनावी मैदान में उतर रहे हैं ! उन्हें अयोध्या से उम्मीदवार बनाया गया है ! योगी अभी विधानपरिषद के सदस्य हैं ! वह पांच बार गोरखपुर से सांसद रह चुके हैं !

वार्तास्ति ततोप मुख्यमंत्री केशव प्रसाद मौर्यम् निर्वाचनीक्षेत्रे अवतरितुं शक्नोति ! भाजपा प्रदेश अध्यक्ष: स्वतंत्र देव सिंहमुपमुख्यमंत्री दिनेश शर्माम् च् अपि निर्वाचनम् रणयो विचारम् करोति !

खबर है कि उपमुख्यमंत्री केशव प्रसाद मौर्य को चुनाव मैदान में उतर सकते हैं ! बीजेपी प्रदेश अध्यक्ष स्वतंत्र देव सिंह और उपमुख्यमंत्री दिनेश शर्मा को भी चुनाव लड़ाने पर विचार कर रही है !

सूत्राणां अनुरूपम् केशव प्रसाद मौर्यम् सिराठुना विधानसभा निर्वाचनस्य क्षेत्रे अवतरितुं शक्नोति ! दिनेश शर्माम् राजधानी लक्ष्मणनगरस्य कश्चितैव आसनेण प्रत्याशी निर्मितुं शक्नोति !

सूत्रों के मुताबिक केशव प्रसाद मौर्य को सिराठु से विधानसभा चुनाव के मैदान में उतारा जा सकता है ! दिनेश शर्मा को राजधानी लखनऊ की किसी सीट से उम्मीदवार बनाया जा सकता है !

यस्मात् पूर्व भाजपामद्य उत्तर प्रदेश विधानसभा निर्वाचनाय १७२ आसनेषु प्रत्याशिणाम् नाम निश्चितं ! भाजपा येषु १७२ आसनेषु प्रत्याशिणाम् नामानि अंतिमरूपम् दत्तम्, येषुतः अधिकांशे प्रथम द्वितीय च् चरणयो मतदानम् भवितमस्ति !

इससे पहले बीजेपी ने आज उत्तर प्रदेश विधानसभा चुनाव के लिए 172 सीटों पर उम्मीदवारों के नाम तय कर लिए ! बीजेपी ने जिन 172 सीटों पर उम्मीदवारों के नामों को अंतिम रूप दिया है, उनमें से अधिकांश पर पहले और दूसरे चरण में मतदान होना है !

उत्तर प्रदेशे ७ चरणेषु निर्वाचनम् भविष्यति यस्य च् आरंभम् १० फरवरिम् राज्यस्य पश्चिमी प्रांतस्य ११ जनपदानां ५८ आसनेषु मतदानेण सह भविष्यति ! द्वितीय चरणे १४ फरवरिम् राज्यस्य ५५ आसनेषु मतदानम् भविष्यति !

उत्तर प्रदेश में 7 चरणों में चुनाव होगा और इसकी शुरुआत 10 फरवरी को राज्य के पश्चिमी हिस्से के 11 जिलों की 58 सीटों पर मतदान के साथ होगी ! दूसरे चरण में 14 फरवरी को राज्य की 55 सीटों पर मतदान होगा !

उत्तर प्रदेशे तृतीय चरणे ५९ आसनेषु, २३ फरवरिम् चतुर्थ चरणे ६० आसनेषु, २७ फरवरिम् पंचम चरणे ६० आसनेषु, ३ मार्चम् षष्ठम् चरणे ५७ आसनेषु ७ मार्चम् च् सप्तम् चरणे ५४ आसनेषु मतदानम् भविष्यति !

उत्तर प्रदेश में तीसरे चरण में 59 सीटों पर, 23 फरवरी को चौथे चरण में 60 सीटों पर, 27 फरवरी को 5वें चरण में 60 सीटों पर, 3 मार्च को 6ठे चरण में 57 सीटों पर और 7 मार्च को 7वें चरण में 54 सीटों पर मतदान होगा !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

गोधरायां रामभक्तानां दहनं कर्तुम् लालुप्रसादः प्रयत्नम् अकरोत्-पीएम मोदी ! लालू यादव ने की गोधरा में रामभक्तों को जलाने वाले को बचाने की कोशिश-PM मोदी...

प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (मे ४,२०२४) बिहारस्य मिथिला-नगरस्य दर्भङ्गा-नगरं प्राप्तवान्, यत्र सः २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनात् पूर्वं विशालां जनसभां...

मुम्बई आक्रमणः आर. एस. एस समर्थित आरक्षकेण आई. पी. एस. अधिकारी हेमंत करकरे इत्यस्य हत्या-कांग्रेस नेता ! मुंबई हमले में IPS हेमंत करकरे को...

२०२४ तमे वर्षे लोकसभायाः निर्वाचनं आसन्नम् अस्ति। महाराष्ट्र-विधानसभायाः विपक्षस्य नेता तथा काङ्ग्रेस्-सदस्यः विजय् वडेट्टीवारः अवदत् यत् मुम्बै-आक्रमणस्य समये...

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...