25.7 C
New Delhi

जहांगीरपुरी हिंसायां आहत: एएसआई अरुण कुमार: कथित: प्रस्तराणां वर्षामभवत्, घातका: बांग्लायां अपशब्दानि ददान्ति स्म ! जहांगीरपुरी हिंसा में घायल एएसआई अरुण कुमार ने कहा पत्थरों की बारिश हुई, हमलावर बांग्ला में गाली दे रहे थे !

Date:

Share post:

देहल्या: जहांगीरपुर्यां शनिवासरम् अभवत् हिंसायां अष्टारक्षककर्मिण: अपि आहताः ! देहली आरक्षकः प्रकरणे १४ जनान् बंधने कृतः ! हिंसायाः काळम् गुलिकाघाते आहत: एसआई मेदालाल: मीडियातः वार्तालापे वृहतभिज्ञानम् दत्त: !

दिल्ली के जहांगीर पुरी में शनिवार को हुई हिंसा में 8 पुलिसकर्मी भी घायल हुए ! दिल्ली पुलिस ने मामले में 14 लोगों को गिरफ्तार किया है ! हिंसा के दौरान फायरिंग में घायल हुए एसआई मेदालाल ने मीडया से बातचीत में बड़ी जानकारी दी !

मेदालाल: कथित: तत मस्जिदस्य संमुखम् वार्तालापस्य अनंतरम् हिंसाभवत्, भवनस्योपरितः संमुखेण च् प्रस्तरप्रहारम् भवति स्म ! केचन उत्पातकानां हस्तेषू खड्ग, केचनस्य हस्तेषू दंडम् आसन् ! सी खण्डम् प्रत्या ७-८ क्रमानुसारम् गुलिका घातमभवत् !

मेदालाल ने कहा कि मस्जिद के सामने बहस के बाद हिंसा हुई, छत से और सामने से पत्थरबाजी हो रही थी ! कुछ दंगाइयों के हाथ में तलवार, कुछ के हाथ में डंडे थे ! सी ब्लॉक की तरफ से 7-8 राउंड फायरिंग हुई !

सः कथित: तत आरक्षकः द्वे पक्षे अवगम्यित: ! वयं कुशल चौक निःसृताः, अनुभूता: शांतिमभवत् ! अनंतरे सम्मर्द: आगतं प्रस्तरप्रहारम् चभवत् ! कुशल चौके इव मया गुलिकाहत: ! सम्मर्दे कश्चितस्य मुखम् न दर्शित: !

उन्होंने कहा कि पुलिस स्टाफ ने दोनों पक्षों को समझाया ! हम कुशल चौक निकल गए, लगा कि शांति हो गई ! बाद में पब्लिक आई और पत्थरबाजी हुई ! कुशल चौक पर ही मुझे गोली लगी ! भीड़ में किसी का चेहरा नहीं दिखा !

तत्रैव हिंसायां आहत: एएसआई अरुण कुमार: कथित: ततेदम् कुचक्रमनुभवति ! एकेण सह इयत् जनाः कीदृश: आगतं ! सी खण्ड क्षेत्रात् प्रस्तर आगच्छति स्म, काचकूपकानि अपि आगच्छति स्म !

वहीं हिंसा में घायल हुए एएसआई अरुण कुमार ने कहा कि ये साजिश लगती है ! एक साथ इतने लोग कैसे आ गए ! सी ब्लॉक साइट से पत्थर आ रहे थे, बोतलें भी आ रही थीं !

इयत् प्रस्तर अक्षिपन् ज्ञातम् न कुत्रात्- कुत्रात् आगच्छति स्म ! सहस्राणि जनाः आसन् ! इयत् प्रस्तर आगच्छति स्म यथा वर्षाम् भवति, घातकाः बांग्लायां अपशब्दानि ददान्ति स्म ! मम स्कंधे मुखे च् प्रस्तर घातितः !

इतने पत्थर फेंके गए पता नहीं कहां-कहां से आ रहे थे ! हजारों लोग थे ! इतने पत्थर आ रहे थे जैसे बारिश हो रही हो, हमलावर बांग्ला में गाली दे रहे थे ! मेरे कंधे और जबड़े पर पत्थर लगा !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

भाजपा-पक्षस्य महता अन्तरात् विजयः अपेक्षितः अस्ति-पितृव्य: शिवपाल सिंह यादव: ! BJP को बड़े मार्जिन से जिताना है-चाचा शिवपाल सिंह यादव !

समाजवादी-पक्षस्य वरिष्ठः नेता शिवपालसिंह-यादवः उत्तरप्रदेशस्य जनान् भाजपाय मतदानं कर्तुं प्रार्थयत्। उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः अखिलेशः यादवस्य पितृव्यः शिवपालसिंह यादवः बुधवासरे...

अतीक्, मुख्तार्, शहाबुद्दीन् इत्येतयोः स्मृत्यां समाजवादीपक्षाय मतदानं करोतु-समाजवादीपक्षस्य नेता उस्मान् ! अतीक, मुख्तार और शहाबुद्दीन की याद में समाजवादी पार्टी को डालें वोट-सपा नेता...

उत्तरप्रदेशस्य मोरादाबाद्-मण्डले समाजवादी पक्षस्य जनसभायां उत्तरप्रदेशस्य बिहारस्य च माफिया-इत्येतेषां नाम्नः मतानां याचना कृता। अखिलेशः यादवस्य उपस्थितौ आयोजिते अस्मिन्...

काङ्ग्रेस् पक्षः वक्फ्-क्षेत्रम् अपि न स्पृशतिः-पीएम मोदिन् ! कांग्रेस वक्फ को छुएगी तक नहीं-पीएम मोदी !

प्रधानमन्त्री नरेन्द्रमोदी एकस्मिन् साक्षात्कारे उक्तवान् यत् काङ्ग्रेस्-पक्षस्य धनस्य पुनर्वितरणस्य प्रतिज्ञा महती विभीषिका अस्ति इति। "काङ्ग्रेस् पक्षः वक्फ् इत्यादीनां...

राजानां-महाराजाणां अपमानम् कुर्वन्ति कांग्रेसस्य युवराज:-पीएम नरेंद्र मोदिन् ! राजा-महाराजाओं का अपमान करते हैं कांग्रेस के शहजादे-पीएम नरेंद्र मोदी !

प्रधानमन्त्री नरेन्द्रमोदी, काङ्ग्रेस्-पक्षस्य नेता राहुलगान्धी वर्यस्य विरुद्धम् तीव्रम् निन्दाम् अकरोत्। राहुलगान्धी-वर्यस्य नामं विना, प्रधानमन्त्री मोदी अवदत् यत्, काङ्ग्रेस्...