38.1 C
New Delhi

नूपुर शर्माम् बहु सुखम्, उच्चतम न्यायालयम् बंधने अवरोधं कृतं, १० अगस्तं अग्रिम शृणुनं ! नूपुर शर्मा को सुप्रीम राहत, उच्चतम न्यायालय ने गिरफ्तारी पर लगाई रोक, 10 अगस्त को अगली सुनवाई !

Date:

Share post:

सर्वोच्च न्यायालयं श्व भौमवासरं नूपुर शर्मायाः याचिकायां शृणुनम् कृतन् तया वृहत् सुखम् प्रदत्तम् अस्ति ! उच्चतम न्यायालयं नूपुर शर्माम् वृहत् सुखम् दत्तन् अग्रिम् शृणुनैव तस्या: बंधने अवरोधं कृतन् कथितं !

सुप्रीम कोर्ट ने कल मंगलवार को नूपुर शर्मा की याचिका पर सुनवाई करते हुए उन्हें बड़ी राहत प्रदान की है ! उच्चतम न्यायालय ने नूपुर शर्मा को बड़ी राहत देते हुए अगली सुनवाई तक उनकी गिरफ्तारी पर रोक लगाते हुए कहा !

भविष्ये यदि नूपुर्याः कथनम् (पैगम्बर मोहम्मद) गृहीत्वा कश्चितान्य प्राथमिकी पंजीकृतं भवति, तर्हि अपि नूपुर शर्मायाः विरुद्धम् कश्चित कार्यवाहिम् न भविष्यति !

भविष्य में अगर नूपुर के बयान (पैगम्बर मोहम्मद) को लेकर कोई अन्य एफआईआर दर्ज होती है, तो भी नूपुर शर्मा के खिलाफ कोई करवाई नहीं होगी !

ज्ञापयन्तु तत नूपुर शर्मा स्व याचिकायाः माध्यमेण स्व विरुद्धम् पंजीकृतानि बहवः प्रकरणान् देहली स्थानान्तरणेन सहैव बंधनात् सुखस्य याचनां कृतमासीत् !

बता दें कि नूपुर शर्मा ने अपनी याचिका के माध्यम से अपने खिलाफ दर्ज कई मामलों को दिल्ली ट्रांसफर करने के साथ ही गिरफ्तारी से राहत की मांग की थी !

नूपुर शर्मा न्यायमूर्ति सूर्यकांतस्य न्यायमूर्ति जे बी पारदीवालायाः पीठेण कथितौ तत तया सुरक्षामपि उपलब्धं कार्येत् कुत्रचित सर्वोच्च न्यायालये पूर्व शृणुनस्यानंतरम् तया बहवः भर्त्सकाः ळब्धा इति कारणं च् तौ केचन घटनानां उल्लेखमपि कृतौ !

नूपुर शर्मा ने न्यायमूर्ति सूर्यकांत और न्यायमूर्ति जे बी पारदीवाला की पीठ से कहा कि उन्हें सुरक्षा भी मुहैया कराई जाए क्योंकि सुप्रीम कोर्ट में पिछली सुनवाई के बाद उन्हें कई धमकियां मिलीं और इस बाबत उन्होंने कुछ घटनाओं का जिक्र भी किया !

यस्यातिरिक्तं तौ टिप्पणिकायाः संबंधे पंजीकृतं भिन्न -भिन्न प्राथमिकी: एकेण सह संलग्नस्याग्रहकं याचिकायां एकं जुलैम् शृणुनस्य काळम् अवकाश कालीन पीठम् प्रति कृतं प्रतिकूळं टिप्पणिकान् निर्वर्तस्यापि प्रार्थनाम् कृतौ स्त: !

इसके अलावा उन्होंने टिप्पणी के संबंध में दर्ज अलग-अलग प्राथमिकियों को एक साथ जोड़ने के आग्रह वाली याचिका पर एक जुलाई को सुनवाई के दौरान अवकाशकालीन पीठ की ओर से की गई प्रतिकूल टिप्पणियों को हटाने की भी गुजारिश की है !

सा स्व याचिकायां केंद्रीय गृहमंत्रालयं, देहलीम्, महाराष्ट्रम्, तेलंगानाम्, पश्चिम बंगम्, कर्नाटकम्, उत्तर प्रदेशम्, जम्मू-कश्मीरमसमम् च् पक्षकारा: कृतास्ति !

उन्होंने अपनी याचिका में केंद्रीय गृह मंत्रालय, दिल्ली, महाराष्ट्र, तेलंगाना, पश्चिम बंगाल, कर्नाटक, उत्तर प्रदेश, जम्मू-कश्मीर और असम को पक्षकार बनाया है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

आचार्य-प्रमोद-कृष्णम् इत्यनेन अभिधीयत यत् यदि काङ्ग्रेस्-पक्षः सर्वकारस्य निर्माणं करोति तर्हि राहुलगान्धी-वर्यः राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णयं व्यतिक्रमयिष्यति इति। आचार्य प्रमोद कृष्णम का दावा, कांग्रेस की...

काङ्ग्रेस्-पक्षः यदि केन्द्रे सर्वकारस्य निर्माणं करोति तर्हि राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णये परिवर्तनं कर्तुम् इच्छति। अस्मिन् सभायां काङ्ग्रेस्-पक्षस्य पूर्वराष्ट्रपतिः...

मुस्लिमः भूत्वा आरक्षणं प्राप्नुयात्, सामाजिक माध्यमेषु याचना भवति, भारतं दारुल्-इस्लाम्-मतं प्रति अग्रे अवर्धत् ? मुस्लिम बनो और आरक्षण पाओ, सोशल मीडिया पर डिमांड, दारुल...

प्रधानमन्त्रिणा नरेन्द्रमोदिना २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य प्रचारस्य समये स्वस्य अनेकासु सार्वजनिकसभासु उक्तवान् यत् सः कस्यापि मूल्येन धर्मस्य आधारेण...

गोधरायां रामभक्तानां दहनं कर्तुम् लालुप्रसादः प्रयत्नम् अकरोत्-पीएम मोदी ! लालू यादव ने की गोधरा में रामभक्तों को जलाने वाले को बचाने की कोशिश-PM मोदी...

प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (मे ४,२०२४) बिहारस्य मिथिला-नगरस्य दर्भङ्गा-नगरं प्राप्तवान्, यत्र सः २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनात् पूर्वं विशालां जनसभां...

मुम्बई आक्रमणः आर. एस. एस समर्थित आरक्षकेण आई. पी. एस. अधिकारी हेमंत करकरे इत्यस्य हत्या-कांग्रेस नेता ! मुंबई हमले में IPS हेमंत करकरे को...

२०२४ तमे वर्षे लोकसभायाः निर्वाचनं आसन्नम् अस्ति। महाराष्ट्र-विधानसभायाः विपक्षस्य नेता तथा काङ्ग्रेस्-सदस्यः विजय् वडेट्टीवारः अवदत् यत् मुम्बै-आक्रमणस्य समये...