34 C
New Delhi

केंद्रीय मंत्री: रामविलास पासवानस्य निधनम्, पीएम मोदी: अबदत् व्यक्तिगतम् क्षतिम् ! केंद्रीय मंत्री रामविलास पासवान का निधन, पीएम मोदी ने बताया व्यक्तिगत नुकसान !

Date:

Share post:

केंद्रीय मंत्री: रामविलास पासवानस्य गुरूवासरम् निधनम् अभवत् ! सः ७४ वर्षस्य आसीत् ! तस्य पुत्र: सांसदः च् चिराग पासवान: ट्वीत कृत अस्य ज्ञानम् अददात् ! सः स्व पितु: चित्रेण सह अलिखत् पितु सम्प्रति भवान् इति लोके नास्ति तु मह्यं ज्ञातमस्ति भवान् यत्रापि सन्ति सदैव मया सह सन्ति ! मिस यू पापा इति !

केंद्रीय मंत्री रामविलास पासवान का गुरुवार शाम निधन हो गया ! वो 74 साल के थे ! उनके बेटे और सांसद चिराग पासवान ने ट्वीट कर इसकी जानकारी दी ! उन्होंने अपने पिता की तस्वीर के साथ लिखा पापा अब आप इस दुनिया में नहीं हैं लेकिन मुझे पता है आप जहां भी हैं हमेशा मेरे साथ हैं ! मिस यू पापा !

रामविलास पासवान मोदी सरकारे उपभोक्ता मंत्री: आसीत् ! बहु कालात् तस्य शारीरिक स्थितिम् असाधु चलति स्म हस्तिनापुरस्य च् एस्कॉर्ट्स इति चिकित्सालये भर्तिमासीत् ! तस्य निधनस्य वार्ता आगतैव जनानि तम् श्रद्धांजलि दात्तु प्रारम्भयते !

रामविलास पासवान मोदी सरकार में उपभोक्ता मंत्री थे ! लंबे वक़्त से उनकी तबीयत ख़राब चल रही थी और दिल्ली के एस्कॉर्ट्स अस्पताल में भर्ती थे ! उनकी मौत की ख़बर आते ही लोगों ने उनको श्रद्धांजलि देना शुरू कर दिया है !

प्रधानमंत्री: नरेंद्र मोदी: तस्य निधने ट्वीत कृत शोकम् ज्ञापयत् ! सः अलिखत् अहम् बहु दुःखीमस्मि ! अस्माकं देशे एकम् निर्वातम् उत्पद्यते ! येन कदापि पूर्ण न कृतशक्ष्यति ! श्री रामविलास पासवान महोदयस्य निधनम् एकम् व्यक्तिगतम् क्षतिमस्ति, अहम् एकम् सखा सहकर्मी च् अवनश्यते ! सः एकम् इदृशं व्यक्तिमासीत् यत् सदैव इयम् सुनिश्चितम् कृतं उत्सुकं रहति स्म तत प्रत्येकं निर्धनम् एकम् सम्मानपूर्णम् जीवनम् व्यतितं शक्नोतु !

प्रधानमंत्री नरेंद्र मोदी ने उनके निधन पर ट्वीट कर शोक जताया ! उन्होंने लिखा मैं बेहद दुखी हूँ ! हमारे देश में एक निर्वात पैदा हो गया है जिसे कभी भरा नहीं जा सकेगा ! श्री रामविलास पासवान जी का निधन एक व्यक्तिगत नुकसान है, मैंने एक दोस्त और सहकर्मी खो दिया ! वो एक ऐसे शख़्स थे जो हमेशा ये सुनिश्चित करने को उत्सुक रहते थे कि हर गरीब एक सम्मानपूर्ण जीवन जी सकें !

बिहारस्य मुख्यमंत्री: नीतीश कुमारः ट्वीत कृत अकथयत् केंद्रीय मंत्री: लोकप्रिय राजनेता च् रामविलास पासवान महोदयस्य निधनेन मह्यं व्यक्तिगतम् रूपे दुःखम् प्राप्तम् ! तस्य निधनम् भारतीय राजनीतिया अपूरणीय क्षतिमस्ति, ईश: तस्य आत्माम् शान्तिम् ददातु !

बिहार के मुख्यमंत्री नीतीश कुमार ने ट्वीट कर कहा है केंद्रीय मंत्री एवं लोकप्रिय राजनेता राम विलास पासवान जी के निधन से मुझे व्यक्तिगत तौर पर दुःख पहुंचा है ! उनका निधन भारतीय राजनीति के लिए अपूरणीय क्षति है, ईश्वर उनकी आत्मा को शांति दें !

कांग्रेस नेता राहुल गांधी: ट्वीत कृत अकथयत्, रामविलास पासवान महोदयस्य अकस्मिकम् निधनस्य वार्ताम् दुःखदमस्ति ! निर्धनम्-दलित वर्गम् अद्य स्व एकम् बुलंदम् राजनैतिक स्वरम् अवनश्यते ! तस्य कुटुम्बजनानां मम सम्वेदनानि !


कांग्रेस नेता राहुल गांधी ने ट्वीट कर कहा, रामविलास पासवान जी के असमय निधन का समाचार दु:खद है ! गरीब-दलित वर्ग ने आज अपनी एक बुलंद राजनैतिक आवाज़ खो दी ! उनके परिवारजनों को मेरी संवेदनाएँ !

केंद्रीय मंत्री: नितिन गडकरी: ट्वीत कृत अकथयत् तत निर्धनस्य, वंचितस्य शोषितस्य च् उत्थाने पासवान महोदयस्य महत्वपूर्णम् योगदानयति !

केंद्रीय मंत्री नितिन गडकरी ने ट्वीट कर कहा कि गरीब, वंचित तथा शोषित के उत्थान में पासवान जी का महत्वपूर्ण योगदान रहा है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

गोधरायां रामभक्तानां दहनं कर्तुम् लालुप्रसादः प्रयत्नम् अकरोत्-पीएम मोदी ! लालू यादव ने की गोधरा में रामभक्तों को जलाने वाले को बचाने की कोशिश-PM मोदी...

प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (मे ४,२०२४) बिहारस्य मिथिला-नगरस्य दर्भङ्गा-नगरं प्राप्तवान्, यत्र सः २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनात् पूर्वं विशालां जनसभां...

मुम्बई आक्रमणः आर. एस. एस समर्थित आरक्षकेण आई. पी. एस. अधिकारी हेमंत करकरे इत्यस्य हत्या-कांग्रेस नेता ! मुंबई हमले में IPS हेमंत करकरे को...

२०२४ तमे वर्षे लोकसभायाः निर्वाचनं आसन्नम् अस्ति। महाराष्ट्र-विधानसभायाः विपक्षस्य नेता तथा काङ्ग्रेस्-सदस्यः विजय् वडेट्टीवारः अवदत् यत् मुम्बै-आक्रमणस्य समये...

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...