30.7 C
New Delhi

अखिलेशस्य अज्ञानपूर्ण कथनं,कल्पनायाः भिन्नं भविष्यति उत्तरप्रदेशे भाजपायाः पराजयं !अखिलेश का मूर्खता भरा कथन,कल्पना से परे होगी यूपी में बीजेपी की हार !

Date:

Share post:

सपा प्रमुखः अखिलेश यादव: संवाददाता सम्मेलनम् सम्बोधित: करोति स्म ! सः कथितः तत उत्तर प्रदेश विधानसभा निर्वाचने भारतीय जनता दल अति वृहद् अंतरेण परजिष्यते,यस्य कश्चितैव कल्पनामपि न करिष्यते !

सपा प्रमुख अखिलेश यादव ने संवाददाता सम्मेलन को संबोधित कर रहे थे ! उन्होंने कहा कि उत्तर प्रदेश विधानसभा चुनाव में भारतीय जनता पार्टी इतने बड़े अंतर से हारेगी,जिसकी किसी ने कल्पना भी नहीं की होगी !

अखिलेश यादवः आरोपमारोपित: तत उत्तर प्रदेशे बिहार विधानसभा यथैव स्थितिम् न भविष्यति ! तत्र तदा महागठबन्धनस्य सरकारः निर्मयति स्म,तु भाजपाम् सत्तामपहृतम् !

अखिलेश यादव ने आरोप लगाया कि उत्तर प्रदेश में बिहार विधानसभा चुनाव जैसी स्थिति नहीं होगी ! वहां तो महागठबंधन की सरकार बन रही थी,लेकिन बीजेपी ने सत्ता छीन ली !

सः कथितः तत उत्तर प्रदेश विधानसभा निर्वाचने भाजपा अति अंतरेण परजिष्यते,यस्य कल्पनामपि कश्चितैव न करिष्यते ! सपा ३५० तः अधिकम् आसनानि जयिष्यति ! सः कथितः तत केंद्र सरकारः राज्यसभायाम् बहुमत न भवस्य उपरांत त्रय कृषिविधेयकानि बलात् स्वीकारितानि !

उन्होंने कहा कि उत्तर प्रदेश विधानसभा चुनाव में भाजपा इतने बड़े अंतर से हारेगी,जिसकी किसी ने कल्पना भी नहीं की होगी ! सपा 350 से अधिक सीटें जीतेगी ! उन्होंने कहा कि केंद्र सरकार ने राज्यसभा में बहुमत नहीं होने के बावजूद तीन कृषि कानून जबरन पारित करा लिये !

ईवीएम इत्ये पृच्छेतु एके प्रश्ने सः कथितः तत ईवीएम इतम् प्रत्ये,अहम् अद्यापि कथयामि तत तस्मिन् कश्चितम् विश्वासम् नास्ति ! वर्तमाने अमेरिकायाः निर्वाचनम् मतपत्रै: अभवत् ! तस्मिन् अपि बहु दिवसानि यावत् मतगणनां अभवत् !

ईवीएम पर पूछे गए एक सवाल पर उन्होंने कहा कि ईवीएम के बारे में,मैं आज भी कह रहा हूँ कि उस पर किसी को भरोसा नहीं है ! हाल में अमेरिका का चुनाव मतपत्रों से हुआ ! उसमें भी कई दिनों तक मतगणना हुई !

मतपत्रै: मतदानं कारयते जनान् विश्वासम् दृढ़ भविष्यति ! यद्यपि अयम् रण अद्यापि रणितुम् न शक्नोति ! सः कथितः तत वयं प्रशिक्षण शिविरम् चराम: !

मत पत्रों से मतदान कराने पर लोगों का भरोसा बहाल होगा ! हालांकि यह लड़ाई अभी लड़ी नहीं जा सकती ! उन्होंने कहा कि हम प्रशिक्षण शिविर चला रहे हैं !

समाजवादी दलेन संयुक्त समस्त जनाः स्व मत दाष्यन्ते तदा भाजपा स्वयमत: पराजिष्यते ! सत्तायाम् आगते समाजवादी दलम् ईवीएम इत्यस्य व्यवस्था संपादितायाभियानम् चरिष्यते !

समाजवादी पार्टी से जुड़े सारे लोग अपना वोट डाल देंगे तो भाजपा अपने आप हार जाएगी ! सत्ता में आने पर समाजवादी पार्टी ईवीएम की व्यवस्था खत्म करने के लिए अभियान चलाएगी !

सः कथितः तत सदनस्य अभ्यांतरं सरकारः स्व प्रतिष्ठाम् नशितम् ! सदनस्याभ्यांतरं सर्कारस्य भाषां परिवर्तितम् ! यस्मात् ज्ञातम् भवति तत अधुना सरकारः गतकास्ति ! लोकतन्त्रे हनयतु इति प्रकारस्य भाषाम् भवितुम् न शक्नोति !

उन्होंने कहा कि सदन के भीतर सरकार अपनी गरिमा खो चुकी है ! सदन के भीतर सरकार की भाषा बदल गई है ! इससे मालूम चलता है कि अब सरकार जाने वाली है ! लोकतंत्र में ठोक दो की भाषा नहीं हो सकती !

संस्थान् संपादितस्य कार्य यस्मात् पूर्व कदापि न अभवत् ! सरकारं विपक्षस्य कश्चित अवधानम् न ! सः कथितः तत बुन्देलखंडस्य कृषकै: सह सरकारः विश्वासघातम् कृतः !

संस्थाओं को खत्म करने का काम इससे पहले कभी नहीं हुआ ! सरकार को विपक्ष की कोई परवाह नहीं ! उन्होंने कहा कि बुंदेलखंड के किसानों के साथ सरकार ने धोखेबाजी की !

झांस्या,महोबायाः,ललितपुरस्य कृषकः सततं आत्महननम् कुर्वन्ति,तु तस्य कश्चित शृणुन: न ! सरकारः ऋणमुक्त्या: दृढ़कथनं कृतः स्म, ततपि पूर्ण न कृतः ! जनाः सरकारेण पीडिता: अभवन् ! आगतानि निर्वाचने ते येन निर्ववर्तस्य कार्यम् करिष्यन्ति !

झांसी,महोबा,ललितपुर के किसान लगातार आत्महत्या कर रहे हैं,लेकिन उनकी कोई सुनवाई नहीं ! सरकार ने कर्ज माफी का वादा किया था,वह भी पूरा नहीं किया ! जनता सरकार से ऊब चुकी है ! आने वाले चुनाव में वह इसे हटाने का काम करेगी !

अखिलेशः हाथरस प्रकरणे सपा कार्यकर्तायाः नाम आगमनं न कृतमानः येन भाजपा आईटी सेल इत्यस्य कुचक्रम् इति बदित: ! पूर्व मुख्यमंत्री कथितः तत येन ग्रामे इदम् घटनाम् अभवत्,तत्र अस्माकं दलस्य एकमपि कार्यकर्ता नास्ति ! सरकारः सदने अनृतं कथनं करोति ! तस्य आईटी सेल इति कार्यकर्ता सपाम् दुर्नाम कृतस्य प्रयत्नम् कुर्वन्ति !

अखिलेश ने हाथरस कांड में सपा कार्यकर्ता के नाम आने को नकारते हुए इसे भाजपा आईटी सेल की साजिश बताया ! पूर्व मुख्यमंत्री ने कहा कि जिस गांव में यह घटना हुई,वहां हमारी पार्टी का एक भी कार्यकर्ता नहीं है ! सरकार सदन में गलत बयानी कर रही है ! उसके आईटी सेल कार्यकर्ता सपा को बदनाम करने की कोशिश कर रहे हैं !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

अतीक्, मुख्तार्, शहाबुद्दीन् इत्येतयोः स्मृत्यां समाजवादीपक्षाय मतदानं करोतु-समाजवादीपक्षस्य नेता उस्मान् ! अतीक, मुख्तार और शहाबुद्दीन की याद में समाजवादी पार्टी को डालें वोट-सपा नेता...

उत्तरप्रदेशस्य मोरादाबाद्-मण्डले समाजवादी पक्षस्य जनसभायां उत्तरप्रदेशस्य बिहारस्य च माफिया-इत्येतेषां नाम्नः मतानां याचना कृता। अखिलेशः यादवस्य उपस्थितौ आयोजिते अस्मिन्...

काङ्ग्रेस् पक्षः वक्फ्-क्षेत्रम् अपि न स्पृशतिः-पीएम मोदिन् ! कांग्रेस वक्फ को छुएगी तक नहीं-पीएम मोदी !

प्रधानमन्त्री नरेन्द्रमोदी एकस्मिन् साक्षात्कारे उक्तवान् यत् काङ्ग्रेस्-पक्षस्य धनस्य पुनर्वितरणस्य प्रतिज्ञा महती विभीषिका अस्ति इति। "काङ्ग्रेस् पक्षः वक्फ् इत्यादीनां...

राजानां-महाराजाणां अपमानम् कुर्वन्ति कांग्रेसस्य युवराज:-पीएम नरेंद्र मोदिन् ! राजा-महाराजाओं का अपमान करते हैं कांग्रेस के शहजादे-पीएम नरेंद्र मोदी !

प्रधानमन्त्री नरेन्द्रमोदी, काङ्ग्रेस्-पक्षस्य नेता राहुलगान्धी वर्यस्य विरुद्धम् तीव्रम् निन्दाम् अकरोत्। राहुलगान्धी-वर्यस्य नामं विना, प्रधानमन्त्री मोदी अवदत् यत्, काङ्ग्रेस्...

किं सर्वकारीय-अनुबन्धान् प्राप्तुं हिन्दुजनाः मुस्लिम्-मतानुयायिनः भवितुम् भविष्यन्ति ? सरकारी ठेका लेने के लिए क्या हिंदुओं को मुस्लिम बनना होगा ?

२०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य कृते काङ्ग्रेस्-पक्षः स्वस्य घोषणापत्रे यत् प्रकारेण प्रतिज्ञां कृतवान् अस्ति, तस्य तुष्टिकरण-नीतिः तस्य अधोभागे लुक्किता...