33.1 C
New Delhi

भाजपायाम् सम्मिलित: अभवत् मिथुनः ! भाजपा में सम्मिलित हुए मिथुन !

Date:

Share post:

पश्चिम बङ्गे विधानसभा निर्वाचनम् गृहित्वा राजनैतिक स्तरमुपर्यामस्ति ! राज्ये सत्तासीना ममता बनर्ज्या: मुख्यता तृणमूल कांग्रेसम्,तत्र एकदा पुनरागमनम् गृहित्वा प्रयासरतास्ति !

पश्चिम बंगाल में विधानसभा चुनाव को लेकर सियासी पारा उफान पर है ! राज्‍य में सत्‍तारूढ़ ममता बनर्जी की अगुवाई वाली तृणमूल कांग्रेस,जहां एक बार वापसी को लेकर जोर लगा रही है !

तत्रैव भाजपाया: सम्पूर्ण शक्ति अत्र टीएमसी इतम् सत्ताया भिन्न कृते अस्ति ! तस्मै भाजपाम् कश्चित न्यूनता न परित्यक्तयति ! दलस्य बहु प्रसिद्ध अत्र निर्वाचनम् प्रचारस्याधारम् स्वीकृताः ! अस्यैव क्रमे रविवासरम् अत्र प्रधानमंत्री नरेंद्र मोदियः गोष्ठिम् भवितुम् गच्छति !

वहीं बीजेपी का सारा जोर यहां टीएमसी को सत्‍ता से बेदखल करने पर है। इसके लिए बीजेपी कोई कसर नहीं छोड़ रही है ! पार्टी के कई दिग्‍गज यहां चुनाव प्रचार की कमान संभाले हुए हैं ! इसी क्रम में रविवार को यहां प्रधानमंत्री नरेंद्र मोदी की रैली होने जा रही है !

प्रधानमंत्री नरेंद्र मोदियः अयम् गोष्ठी बहु आयामेषु विशेषं भविष्यति,यत् कोलकातायाः विभाग गोष्ठी क्षेत्रे आयोजितम् करिष्यते ! अस्य गोष्ठ्याम् बॉलीवुड इत्यस्य प्रसिद्ध अभिनेता मिथुन चक्रवर्ती: अपि सम्मिलितं भविष्यति !

प्रधानमंत्री नरेंद्र मोदी की यह रैली कई मायनों में खास होगी,जो कोलकाता के ब्रिगेड परेड ग्राउंड पर आयोजित की जाएगी ! इस रैली में बॉलीवुड के दिग्‍गज अभिनेता मिथुन चक्रवर्ती भी शामिल होंगे !

भाजपायाः राष्ट्रीय महासचिव: पश्चिम बङ्गे दलस्य केंद्रीय पर्यवेक्षक: च् कैलाश विजयवर्गीय: अस्याभिज्ञानम् दत्त: ! येन सहैव स्पष्टम् भवितम् तत मिथुन चक्रवर्ती: पीएम मोदियः अस्यैव वृहद गोष्ठ्याम् भाजपाया: आश्रयम् स्वीकरिष्यते !

बीजेपी के राष्‍ट्रीय महासच‍िव और पश्चिम बंगाल में पार्टी के केंद्रीय पर्यवेक्षक कैलाश विजयवर्गीय ने इसकी जानकारी दी ! इसके साथ ही स्‍पष्‍ट हो गया कि मिथुन चक्रवर्ती पीएम मोदी की इसी मेगा रैली में बीजेपी का दामन थामेंगे !

येन सहैव तं भविष्यकथने अपि विरामितम्, यस्मिन् मिथुनस्य राजनैतिक पगम् गृहित्वा बहु प्रकारस्य वार्ता: कथ्यते स्म,तु येन गृहित्वा कश्चित स्पष्टमभिज्ञानम् संमुखम् नागच्छति स्म !

इसके साथ ही उन अटकलों पर भी विराम लग गया,जिनमें मिथुन के सियासी कदम को लेकर कई तरह की बातें कही जा रही थीं,लेकिन इसे लेकर कोई स्‍पष्‍ट जानकारी सामने नहीं आ रही थी !

कैलाश विजयवर्गीय: ६ मार्च शनिवासरम् कोलकातायाः बेलगाछिया प्रान्तरे मिथुन चक्रवर्तियः आवासे गत्वा तेन मेलनम् कृतः स्म, यस्य बहु चित्राणि अपि संमुखमागतानि !

कैलाश विजयवर्गीय ने 6 मार्च शनिवार को कोलकाता के बेलगाछिया इलाके में मिथुन चक्रवर्ती के आवास पर जाकर उनसे मुलाकात की थी,जिसकी कई तस्‍वीरें भी सामने आई हैं !

यस्मात् पूर्व शनिवासरमेव कैलाश विजयवर्गीय: कथितः स्म तत तस्य दूरभाषे मिथुन चक्रवर्तिना वार्ता अभवत् सः कोलकाता प्राप्तकर्ता सन्ति !

इससे पहले शनिवार को ही कैलाश विजयवर्गीय ने कहा था कि उनकी फोन पर मिथुन चक्रवती से बात हुई है और वह कोलकाता पहुंचने वाले हैं !

मिथुन चक्रवर्तियः भाजपाया संलग्नम् गृहित्वा कृत: प्रश्नस्य उत्तरे सः कथितः स्म तत तेन (मिथुन:) मेलनस्यानंतरमेव सः अस्यप्रत्ये केचनमपि कथितुम् शक्ष्यते !

मिथुन चक्रवर्ती के बीजेपी से जुड़ने को लेकर किए गए सवाल के जवाब में उन्‍होंने कहा था कि उनसे (मिथुन) मुलाकात के बाद ही वह इस बारे में कुछ भी कह सकेंगे !

अत्र उल्लेखनियमस्ति विगत केचन काले पश्चिम बङ्गस्य राजनीते बहु प्रसिद्धानि मुखानि भाजपायाः आश्रयम् स्वीकृतानि ! मिथुन चक्रवर्तियः भाजपाया संलग्नस्य भविष्यकथनं तं कालम् शक्तिम् लभ्धम् स्म !

यहां उल्‍लेखनीय है कि बीते कुछ समय में पश्चिम बंगाल की सियासत में कई नामचीन चेहरों ने बीजेपी का दामन थामा है। मिथुन चक्रवर्ती के बीजेपी से जुड़ने की अटकलों को उस वक्‍त बल मिला था !

यदा गत १६ फरवरी इतम् राष्ट्रीय स्वयंसेवक संघस्य सरसंघचालक: मोहन भागवत: मायानगर्याम् तेन मेलनम् कृतः स्म ! यद्यपि मिथुन: तदा येन केवलमाध्यात्मिकं मेलनम् बदित: स्म !

जब गत 16 फरवरी को राष्‍ट्रीय स्वयंसेवक संघ के सरसंघचालक मोहन भागवत ने मुंबई में उनसे मुलाकात की थी ! हालांकि मिथुन ने तब इसे महज आध्‍यात्मिक मुलाकात बताया था !

बङ्गस्य राजनीते मिथुनस्य भाजपाया संलग्नम् बहु विशेषं मान्यते ! मिथुन: यस्मात् पूर्व राज्यसभायाः सदस्य रमतैति सः च् बङ्गे सत्तारूढ़म् टीएमसी इत्यात् राज्यसभाय अभ्युपादित: स्म !

बंगाल की सियासत में मिथुन के बीजेपी से जुड़ने को काफी अहम माना जा रहा है ! मिथुन इससे पहले राज्‍यसभा के सदस्‍य रह चुके हैं और वह बंगाल में सत्‍तारूढ़ टीएमसी से राज्‍यसभा के लिए चुने गए थे !

यद्यपि सदनात् तस्यानुपस्थितिम् गृहित्वा प्रश्नम् उत्थितं तदा सः स्वयमेव राज्यसभायाः सदस्यतायाः त्यागपत्रम् दत्त: स्म ! अधुना भाजपा तस्य संलग्नम् विशेषं महत्वपूर्णम् अवगम्यते !

हालांकि सदन से उनकी अनुपस्थिति को लेकर सवाल उठे तो उन्‍होंने खुद ही राज्‍यसभा की सदस्‍यता से इस्‍तीफा दे दिया था ! अब बीजेपी उनके जुड़ाव को खासा अहम समझा जा रहा है !

बङ्गे भाजपाम् अधुनापि एकः तीक्ष्ण मुखस्य आवश्यक्तामस्ति मिथुनस्य रूपे च् अस्य पूर्तिम् गृहित्वा बहु भविष्यकथनानि आकलन्ति ! यद्यपि एतस्य सर्वस्य बङ्ग निर्वाचनस्य परिणामेषु किं प्रभावम् भविष्यति,अस्य ज्ञानम् तर्हि २ मई इतमेव अभिज्ञाष्यते,यदा मतानां गणनाम् भविष्यति परिणाम घोषितम् भविष्यन्ति च् !

बंगाल में बीजेपी को अब भी एक दमदार चेहरे की दरकार है और मिथुन के रूप में इसकी भरपाई को लेकर भी कई अटकलें लगाई जा रही हैं ! हालांकि इन सबका बंगाल चुनाव के नतीजों पर क्‍या असर होगा,इसका पता तो 2 मई को ही चल पाएगा,जब वोटों की गिनती होगी और परिणाम घोषित होंगे !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

आचार्य-प्रमोद-कृष्णम् इत्यनेन अभिधीयत यत् यदि काङ्ग्रेस्-पक्षः सर्वकारस्य निर्माणं करोति तर्हि राहुलगान्धी-वर्यः राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णयं व्यतिक्रमयिष्यति इति। आचार्य प्रमोद कृष्णम का दावा, कांग्रेस की...

काङ्ग्रेस्-पक्षः यदि केन्द्रे सर्वकारस्य निर्माणं करोति तर्हि राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णये परिवर्तनं कर्तुम् इच्छति। अस्मिन् सभायां काङ्ग्रेस्-पक्षस्य पूर्वराष्ट्रपतिः...

मुस्लिमः भूत्वा आरक्षणं प्राप्नुयात्, सामाजिक माध्यमेषु याचना भवति, भारतं दारुल्-इस्लाम्-मतं प्रति अग्रे अवर्धत् ? मुस्लिम बनो और आरक्षण पाओ, सोशल मीडिया पर डिमांड, दारुल...

प्रधानमन्त्रिणा नरेन्द्रमोदिना २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य प्रचारस्य समये स्वस्य अनेकासु सार्वजनिकसभासु उक्तवान् यत् सः कस्यापि मूल्येन धर्मस्य आधारेण...

गोधरायां रामभक्तानां दहनं कर्तुम् लालुप्रसादः प्रयत्नम् अकरोत्-पीएम मोदी ! लालू यादव ने की गोधरा में रामभक्तों को जलाने वाले को बचाने की कोशिश-PM मोदी...

प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (मे ४,२०२४) बिहारस्य मिथिला-नगरस्य दर्भङ्गा-नगरं प्राप्तवान्, यत्र सः २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनात् पूर्वं विशालां जनसभां...

मुम्बई आक्रमणः आर. एस. एस समर्थित आरक्षकेण आई. पी. एस. अधिकारी हेमंत करकरे इत्यस्य हत्या-कांग्रेस नेता ! मुंबई हमले में IPS हेमंत करकरे को...

२०२४ तमे वर्षे लोकसभायाः निर्वाचनं आसन्नम् अस्ति। महाराष्ट्र-विधानसभायाः विपक्षस्य नेता तथा काङ्ग्रेस्-सदस्यः विजय् वडेट्टीवारः अवदत् यत् मुम्बै-आक्रमणस्य समये...