32.1 C
New Delhi

राष्ट्रपति रामनाथ कोविंदस्य स्वास्थ्य स्थिर: ! राष्ट्रपति रामनाथ कोविंद की हालत स्थिर !

Date:

Share post:

राष्ट्रपति रामनाथ कोविंदस्य स्वास्थ्य स्थिर: अस्ति तेन च् अग्रस्य स्वास्थ्यान्वेषणाय एम्स आनित:, तत्र भौमवासरम् तस्य शल्यक्रियायाः भवितुम् शक्नोति !

राष्ट्रपति रामनाथ कोविंद की हालत स्थिर है और उन्हें आगे की जांच के लिये एम्स ले जाया गया है, जहां मंगलवार को उनकी बाइपास सर्जरी की जा सकती है !

राष्ट्रपति भवनस्य कथने अयम् अभिज्ञानम् दीयते, राष्ट्रपति भवनम् कथितः नियमित चिकित्सानुसंधानस्यानंतरम् चिकित्सकै: राष्ट्रपति महोदयस्य परिचर्या क्रियते ! तस्य स्वास्थ्य स्थिर: अस्ति एवं विशेषज्ञा: तस्य परिचर्या कुर्वन्ति !

राष्ट्रपति भवन के बयान में यह जानकारी दी गई है,राष्ट्रपति भवन ने कहा नियमित मेडिकल जांच के बाद डॉक्टरों द्वारा राष्ट्रपति महोदय की देखरेख की जा रही है ! उनकी हालत स्थिर है एवं विशेषज्ञ उनकी देखरेख कर रहे हैं !

कथनस्यानुसारम् राष्ट्रपति रामनाथ कोविंदम् २७ मार्च इत्यस्य मध्यान्हम् इंद्रप्रस्थ स्थित: एम्स आनीतम् ! अनुसंधानस्यानंतरम् चिकित्सकानि तेन शल्यक्रिया कारयस्य उपदेशतानि, यत् ३० मार्च इतम् प्रातःकाले भवस्य सम्भावनामस्ति !

बयान के अनुसार राष्ट्रपति रामनाथ कोविंद को 27 मार्च की दोपहर को दिल्ली स्थित एम्स ले जाया गया ! जांच करने के बाद डाक्टरों ने उन्हें बाइपास सर्जरी कराने की सलाह दी, जो 30 मार्च को सुबह में होने की संभावना है !

राष्ट्रपति रामनाथ कोविंदम् शुक्रवासरम् प्रातः वक्षे कष्टम् भवस्यानंतरम् स्वास्थ्यानुसंधानाय सैन्यस्य रिसर्च एंड रेफरल चिकित्सालयं आनीतम् स्म !

राष्ट्रपति रामनाथ कोविंद को शुक्रवार सुबह सीने में तकलीफ होने के बाद स्वास्थ्य जांच के लिये सेना के रिसर्च एंड रेफरल अस्पताल लाया गया था !

चिकित्सालयस्य चिकित्सावार्तायाम् कथितम्, राष्ट्रपति रामनाथ कोविंदस्य स्वास्थ्य स्थिर: ! तेनाग्रस्यानुसंधानायाखिल भारतीयायुर्विज्ञान संस्थानम् प्रेषितम् !

अस्पताल के मेडिकल बुलेटिन में कहा गया है, राष्ट्रपति रामनाथ कोविंद की हालत स्थिर है ! उन्हें आगे की जांच के लिये एम्स (अखिल भारतीय आयुर्विज्ञान संस्थान) रेफर किया गया है !

नियमित चिकित्सानुसंधानस्यानंतरम् चिकित्सकै: राष्ट्रपति महोदयस्य परिचर्या क्रियते ! तस्य स्वास्थ्यस्य विषये अभिज्ञान नीतकाः सर्वा: शुभचिंतकान् प्रति राष्ट्रपति महोदय: साधुवादं ज्ञापित: !

नियमित मेडिकल जांच के बाद डॉक्टरों द्वारा राष्ट्रपति महोदय की देखरेख की जा रही है ! उनके स्वास्थ्य के विषय में जानकारी लेने वाले सभी शुभचिंतकों के प्रति राष्ट्रपति महोदय ने धन्यवाद व्यक्त किया है !

रक्षामंत्री राजनाथ सिंह: शुक्रवासरम् राष्ट्रपतिण: स्वास्थ्यस्याभिज्ञानम् नीतुम् सैन्यस्य रिसर्च एंड रेफरल चिकित्सालयम् गतवान स्म !

रक्षा मंत्री राजनाथ सिंह शुक्रवार को राष्ट्रपति के स्वास्थ्य की जानकारी लेने के लिए सेना के रिसर्च एंड रेफरल अस्पताल गए थे !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

आचार्य-प्रमोद-कृष्णम् इत्यनेन अभिधीयत यत् यदि काङ्ग्रेस्-पक्षः सर्वकारस्य निर्माणं करोति तर्हि राहुलगान्धी-वर्यः राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णयं व्यतिक्रमयिष्यति इति। आचार्य प्रमोद कृष्णम का दावा, कांग्रेस की...

काङ्ग्रेस्-पक्षः यदि केन्द्रे सर्वकारस्य निर्माणं करोति तर्हि राममन्दिरस्य विषये सर्वोच्चन्यायालयस्य निर्णये परिवर्तनं कर्तुम् इच्छति। अस्मिन् सभायां काङ्ग्रेस्-पक्षस्य पूर्वराष्ट्रपतिः...

मुस्लिमः भूत्वा आरक्षणं प्राप्नुयात्, सामाजिक माध्यमेषु याचना भवति, भारतं दारुल्-इस्लाम्-मतं प्रति अग्रे अवर्धत् ? मुस्लिम बनो और आरक्षण पाओ, सोशल मीडिया पर डिमांड, दारुल...

प्रधानमन्त्रिणा नरेन्द्रमोदिना २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य प्रचारस्य समये स्वस्य अनेकासु सार्वजनिकसभासु उक्तवान् यत् सः कस्यापि मूल्येन धर्मस्य आधारेण...

गोधरायां रामभक्तानां दहनं कर्तुम् लालुप्रसादः प्रयत्नम् अकरोत्-पीएम मोदी ! लालू यादव ने की गोधरा में रामभक्तों को जलाने वाले को बचाने की कोशिश-PM मोदी...

प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (मे ४,२०२४) बिहारस्य मिथिला-नगरस्य दर्भङ्गा-नगरं प्राप्तवान्, यत्र सः २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनात् पूर्वं विशालां जनसभां...

मुम्बई आक्रमणः आर. एस. एस समर्थित आरक्षकेण आई. पी. एस. अधिकारी हेमंत करकरे इत्यस्य हत्या-कांग्रेस नेता ! मुंबई हमले में IPS हेमंत करकरे को...

२०२४ तमे वर्षे लोकसभायाः निर्वाचनं आसन्नम् अस्ति। महाराष्ट्र-विधानसभायाः विपक्षस्य नेता तथा काङ्ग्रेस्-सदस्यः विजय् वडेट्टीवारः अवदत् यत् मुम्बै-आक्रमणस्य समये...