37.9 C
New Delhi

राष्ट्रपति रामनाथ कोविंदस्य स्वास्थ्य स्थिर: ! राष्ट्रपति रामनाथ कोविंद की हालत स्थिर !

Date:

Share post:

राष्ट्रपति रामनाथ कोविंदस्य स्वास्थ्य स्थिर: अस्ति तेन च् अग्रस्य स्वास्थ्यान्वेषणाय एम्स आनित:, तत्र भौमवासरम् तस्य शल्यक्रियायाः भवितुम् शक्नोति !

राष्ट्रपति रामनाथ कोविंद की हालत स्थिर है और उन्हें आगे की जांच के लिये एम्स ले जाया गया है, जहां मंगलवार को उनकी बाइपास सर्जरी की जा सकती है !

राष्ट्रपति भवनस्य कथने अयम् अभिज्ञानम् दीयते, राष्ट्रपति भवनम् कथितः नियमित चिकित्सानुसंधानस्यानंतरम् चिकित्सकै: राष्ट्रपति महोदयस्य परिचर्या क्रियते ! तस्य स्वास्थ्य स्थिर: अस्ति एवं विशेषज्ञा: तस्य परिचर्या कुर्वन्ति !

राष्ट्रपति भवन के बयान में यह जानकारी दी गई है,राष्ट्रपति भवन ने कहा नियमित मेडिकल जांच के बाद डॉक्टरों द्वारा राष्ट्रपति महोदय की देखरेख की जा रही है ! उनकी हालत स्थिर है एवं विशेषज्ञ उनकी देखरेख कर रहे हैं !

कथनस्यानुसारम् राष्ट्रपति रामनाथ कोविंदम् २७ मार्च इत्यस्य मध्यान्हम् इंद्रप्रस्थ स्थित: एम्स आनीतम् ! अनुसंधानस्यानंतरम् चिकित्सकानि तेन शल्यक्रिया कारयस्य उपदेशतानि, यत् ३० मार्च इतम् प्रातःकाले भवस्य सम्भावनामस्ति !

बयान के अनुसार राष्ट्रपति रामनाथ कोविंद को 27 मार्च की दोपहर को दिल्ली स्थित एम्स ले जाया गया ! जांच करने के बाद डाक्टरों ने उन्हें बाइपास सर्जरी कराने की सलाह दी, जो 30 मार्च को सुबह में होने की संभावना है !

राष्ट्रपति रामनाथ कोविंदम् शुक्रवासरम् प्रातः वक्षे कष्टम् भवस्यानंतरम् स्वास्थ्यानुसंधानाय सैन्यस्य रिसर्च एंड रेफरल चिकित्सालयं आनीतम् स्म !

राष्ट्रपति रामनाथ कोविंद को शुक्रवार सुबह सीने में तकलीफ होने के बाद स्वास्थ्य जांच के लिये सेना के रिसर्च एंड रेफरल अस्पताल लाया गया था !

चिकित्सालयस्य चिकित्सावार्तायाम् कथितम्, राष्ट्रपति रामनाथ कोविंदस्य स्वास्थ्य स्थिर: ! तेनाग्रस्यानुसंधानायाखिल भारतीयायुर्विज्ञान संस्थानम् प्रेषितम् !

अस्पताल के मेडिकल बुलेटिन में कहा गया है, राष्ट्रपति रामनाथ कोविंद की हालत स्थिर है ! उन्हें आगे की जांच के लिये एम्स (अखिल भारतीय आयुर्विज्ञान संस्थान) रेफर किया गया है !

नियमित चिकित्सानुसंधानस्यानंतरम् चिकित्सकै: राष्ट्रपति महोदयस्य परिचर्या क्रियते ! तस्य स्वास्थ्यस्य विषये अभिज्ञान नीतकाः सर्वा: शुभचिंतकान् प्रति राष्ट्रपति महोदय: साधुवादं ज्ञापित: !

नियमित मेडिकल जांच के बाद डॉक्टरों द्वारा राष्ट्रपति महोदय की देखरेख की जा रही है ! उनके स्वास्थ्य के विषय में जानकारी लेने वाले सभी शुभचिंतकों के प्रति राष्ट्रपति महोदय ने धन्यवाद व्यक्त किया है !

रक्षामंत्री राजनाथ सिंह: शुक्रवासरम् राष्ट्रपतिण: स्वास्थ्यस्याभिज्ञानम् नीतुम् सैन्यस्य रिसर्च एंड रेफरल चिकित्सालयम् गतवान स्म !

रक्षा मंत्री राजनाथ सिंह शुक्रवार को राष्ट्रपति के स्वास्थ्य की जानकारी लेने के लिए सेना के रिसर्च एंड रेफरल अस्पताल गए थे !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

काङ्ग्रेस्-पक्षः प्रथमवारं मुस्लिम्-आरक्षणम् आनयत्-भाजपा ! कांग्रेस ही लेकर आई थी पहली बार मुस्लिम आरक्षण-भाजपा !

कर्णाटके काङ्ग्रेस्-पक्षस्य प्रचारयन्त्रं स्वसंरक्षणार्थं सामाजिकमाध्यमेषु सक्रियम् अस्ति। एतेषां सर्वान् मुस्लिम्-जनान् आरक्षणे स्थापयितुं कार्यं काङ्ग्रेस्-पक्षेन न कृतम्, अपितु देवेगौडा-सर्वकारेण...

बिलाल् हुसैन् नामकः हिन्दुनाम्ना बालिकानां कृते अश्लीलसन्देशान् प्रेषयति स्म। बिलाल हुसैन हिंदू नामों से लड़कियों को भेजता था अश्लील मैसेज !

अस्साम्-राज्यस्य राजधान्यां गुवाहाटी-नगरे आरक्षकैः मोहम्मद् बिलाल् हुसैन् नामकः अपराधी गृहीतः। बिलाल् एकं बालिकाम् तस्याः मित्राणि च सैबर्स्टाल्किङ्ग् करोति...

नूह्-नगरस्य जाहिद्, मज्लिश्, शाहिद् च 19 वर्षीयां बालिकाम् अगृह्णन् ! 19 साल की लड़की को उठा ले गए नूंह के जाहिद, मजलिश और शाहिद...

हरियाणा-राज्यस्य पल्वाल्-नगरे 19 वर्षीयां महिलां अपहरणं कृत्वा त्रयः पुरुषाः सामूहिक-बलात्कारं कृतवन्तः इति कथ्यते। ततः सा बालिका मारितुम् अशङ्किता...

मोदीः 40 कोटिजनान् दारिद्र्यात् मुक्तं कृतवान्, लिबरल मीडिया तस्य निन्दाम् अकुर्वन्-जेमी डिमन् ! मोदी ने 40 करोड़ लोगों को गरीबी से निकाला, लिबरल मीडिया...

अमेरिकादेशस्य बहुराष्ट्रीयसंस्थायाः जे. पी. मोर्गन् चेस् इत्यस्य सी. ई. ओ. जेमी डिमोन् इत्येषः भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिन् बहु प्रशंसा...