23.1 C
New Delhi

निर्वाचनै: पूर्वाभिनेत्री सरबंती चटर्जी भाजपायाम् सम्मिलिता ! चुनावों से पहले अभिनेत्री सरबंती चटर्जी BJP में शामिल !

Date:

Share post:

पश्चिम बङ्ग निर्वाचनेन पूर्व बंगाली चलचित्रस्य कलाकारानां भारतीय जनता दले सम्मिलनस्य अनुक्रम संचरितानि ! वर्तमानस्य दिवसेषु चलचित्रस्य कला जगतस्य च् बहु प्रसिद्धा: नेतारः भगवा दलस्य आंचलम् ग्रहितानि !

पश्चिम बंगाल चुनाव से पहले बंगाली सिनेमा के कलाकारों का भारतीय जनता पार्टी (भाजपा) में शामिल होने का सिलसिला जारी है ! हाल के दिनों में सिनेमा और कला जगत की कई हस्तियों ने भगवा पार्टी का दामन थामा है !

अधुना बांग्ला चलचित्राणां प्रसिद्ध अभिनेत्री सरबंती चटर्जी सोमवासरं भाजपायाम् सम्मिलिता ! भाजपाया: राष्ट्रीय महासचिव: कैलाश विजयवर्गीय: दलस्य प्रदेशाध्यक्ष: दिलीप घोष: च् तस्या: भाजपायाम् स्वागतम् कृतौ !

अब बांग्ला फिल्मों की जानी-मानी अभिनेत्री सरबंती चटर्जी सोमवार को भाजपा में शामिल हुई ! भाजपा के राष्ट्रीय महासचिव कैलाश विजयवर्गीय और पार्टी के प्रदेश अध्यक्ष दिलीप घोष ने उनका भाजपा में स्वागत किया गया !

अभिनेत्रिम् दले सम्मिलितं कृतमानः घोष: कथितः वयं सरबंती चटर्ज्या: स्वदले स्वागतम् कुर्याम: ! विभिन्न क्षेत्राणां जनाः अद्य भाजपायां सम्मिलतानि !

अभिनेत्री को पार्टी में शामिल करते हुए घोष ने कहा हम सरबंती चटर्जी का अपनी पार्टी में स्वागत करते हैं ! विभिन्न क्षेत्रों के लोग आज भाजपा में शामिल हुए !

पश्चिम बङ्गे विधानसभा निर्वाचनम् अष्ट चरणेषु भविष्यन्ति ! प्रथम चरणस्य निर्वाचनम् २७ मार्च इतम् अंतिम चरणस्य च् मतदानम् २९ अप्रैल इतम् भविष्यत: यद्यपि परिणामं २ मई इतम् आगमिष्यन्ति !

पश्चिम बंगाल में विधानसभा चुनाव आठ चरणों में होंगे ! पहले चरण का चुनाव 27 मार्च को और अंतिम चरण की वोटिंग 29 अप्रैल को होगी जबकि नतीजे दो मई को आएंगे !

अस्यदा राज्ये प्रमुख समाघातम् भारतीय जनता दलस्य तृणमूल कांग्रेसस्य च् मध्यस्तः ! भाजपाया: दृढ़कथनमस्ति तत अस्य निर्वाचने तत् २०० तः अधिकम् आसना: विजयिष्यति !

इस बार राज्य में मुख्य मुकाबला भारतीय जनता पार्टी और तृणमूल कांग्रेस के बीच है ! भाजपा का दावा है कि इस चुनाव में वह 200 से ज्यादा सीटें जीतेगी !

यद्यपि ममता बनर्जी विजयस्य त्र्यदा इति निर्मितुम् इच्छति ! बङ्ग निर्वाचने वाम-कांग्रेसस्य गठबंधन समाघातम् त्रिकोणीय निर्मयति !

जबकि ममता बनर्जी जीत का हैट्रिक लगाना चाहती है ! बंगाल चुनाव में लेफ्ट-कांग्रेस का गठबंधन मुकाबले को त्रिकोणीय बना रहा है !

निर्वाचनायोगम् गत शुक्रवारसम् बङ्गेन सह पंच राज्यानां निर्वाचन कार्यक्रमानां घोषणाम् कृतम् येन सहैव राज्येषु निर्वाचनाचार संहिताम् आरंभितानि !

चुनाव आयोग ने गत शुक्रवार को बंगाल सहित पांच राज्यों के चुनाव कार्यक्रमों की घोषणा की इसके साथ ही राज्यों में चुनाव आचार संहिता लागू हो गई है !

आगतेषु दिवसेषु बङ्गे पीएम मोदियः बहु वरिष्ठ नेतृणाम् च् गोष्ठ्य: भविष्यन्ति ! मतदातानि स्वम्प्रत्याकर्षाय भाजपाया: तृणमूल कांग्रेसस्य च् मध्य आरोपस्य-प्रत्यारोपस्य अनुक्रम संचरितानि !

आने वाले दिनों में बंगाल में पीएम मोदी और कई दिग्गज नेताओं की रैलियां होंगी ! मतदाताओं को अपनी तरफ रिझाने के लिए भाजपा और टीएमसी के बीच आरोप-प्रत्यारोप का सिलसिला जारी है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

[tds_leads input_placeholder="Email address" btn_horiz_align="content-horiz-center" pp_checkbox="yes" pp_msg="SSd2ZSUyMHJlYWQlMjBhbmQlMjBhY2NlcHQlMjB0aGUlMjAlM0NhJTIwaHJlZiUzRCUyMiUyMyUyMiUzRVByaXZhY3klMjBQb2xpY3klM0MlMkZhJTNFLg==" msg_composer="success" display="column" gap="10" input_padd="eyJhbGwiOiIxNXB4IDEwcHgiLCJsYW5kc2NhcGUiOiIxMnB4IDhweCIsInBvcnRyYWl0IjoiMTBweCA2cHgifQ==" input_border="1" btn_text="I want in" btn_tdicon="tdc-font-tdmp tdc-font-tdmp-arrow-right" btn_icon_size="eyJhbGwiOiIxOSIsImxhbmRzY2FwZSI6IjE3IiwicG9ydHJhaXQiOiIxNSJ9" btn_icon_space="eyJhbGwiOiI1IiwicG9ydHJhaXQiOiIzIn0=" btn_radius="0" input_radius="0" f_msg_font_family="521" f_msg_font_size="eyJhbGwiOiIxMyIsInBvcnRyYWl0IjoiMTIifQ==" f_msg_font_weight="400" f_msg_font_line_height="1.4" f_input_font_family="521" f_input_font_size="eyJhbGwiOiIxMyIsImxhbmRzY2FwZSI6IjEzIiwicG9ydHJhaXQiOiIxMiJ9" f_input_font_line_height="1.2" f_btn_font_family="521" f_input_font_weight="500" f_btn_font_size="eyJhbGwiOiIxMyIsImxhbmRzY2FwZSI6IjEyIiwicG9ydHJhaXQiOiIxMSJ9" f_btn_font_line_height="1.2" f_btn_font_weight="600" f_pp_font_family="521" f_pp_font_size="eyJhbGwiOiIxMiIsImxhbmRzY2FwZSI6IjEyIiwicG9ydHJhaXQiOiIxMSJ9" f_pp_font_line_height="1.2" pp_check_color="#000000" pp_check_color_a="#309b65" pp_check_color_a_h="#4cb577" f_btn_font_transform="uppercase" tdc_css="eyJhbGwiOnsibWFyZ2luLWJvdHRvbSI6IjQwIiwiZGlzcGxheSI6IiJ9LCJsYW5kc2NhcGUiOnsibWFyZ2luLWJvdHRvbSI6IjMwIiwiZGlzcGxheSI6IiJ9LCJsYW5kc2NhcGVfbWF4X3dpZHRoIjoxMTQwLCJsYW5kc2NhcGVfbWluX3dpZHRoIjoxMDE5LCJwb3J0cmFpdCI6eyJtYXJnaW4tYm90dG9tIjoiMjUiLCJkaXNwbGF5IjoiIn0sInBvcnRyYWl0X21heF93aWR0aCI6MTAxOCwicG9ydHJhaXRfbWluX3dpZHRoIjo3Njh9" msg_succ_radius="0" btn_bg="#309b65" btn_bg_h="#4cb577" title_space="eyJwb3J0cmFpdCI6IjEyIiwibGFuZHNjYXBlIjoiMTQiLCJhbGwiOiIwIn0=" msg_space="eyJsYW5kc2NhcGUiOiIwIDAgMTJweCJ9" btn_padd="eyJsYW5kc2NhcGUiOiIxMiIsInBvcnRyYWl0IjoiMTBweCJ9" msg_padd="eyJwb3J0cmFpdCI6IjZweCAxMHB4In0=" msg_err_radius="0" f_btn_font_spacing="1"]
spot_img

Related articles

कैलाश पर्वतस्य चंद्रस्य च् रहस्यम् ! कैलाश पर्वत और चंद्रमा का रहस्य !

कैलाश पर्वतं एकं असिद्ध रहस्यमस्ति, कैलाश पर्वतस्य एतै: रहस्यै: नासापि विस्मित: अभवत्, कैलाश पर्वतं, अस्य ऐतिहासिक पर्वतं अद्यैव...

एकं इदृशमेव सत्यघटना यस्योत्तरमद्यैव कश्चित पार्श्व नास्ति ! एक ऐसी सत्य घटना जिसका जवाब आज तक किसी के पास नहीं है !

स्थानम्, श्री हनुमान गढ़ी मंदिरमयोध्या ! काळं, वर्ष १९९८ तमस्यैकं अघोषित दिवसं ! मंदिरम् परिसरे स्थापितं शीतजलस्य मशीन...

बिहारे भयातंकस्य च् द्वितीय नाम पप्पू यादव: ! बिहार में भय और आतंक का दूसरा नाम पप्पू यादव !

पप्पू यादवस्य जन्म मधेपुरा जनपदे १९६७ तमे अभवत् स्म, १९९० तमे निर्दलीय विधायक: भूत्वागतवान् स्म ! पप्पू यादवस्य...

तमिल संस्कृतिमग्रम् बर्धयति पीएम मोदिन्-अधीनमस्य त्रिनवति अधिकं द्वयशतानि महंत: ! तमिल संस्कृति को आगे बढ़ा रहे PM मोदी-अधीनम के 293वें महंत !

मदुरै अधीनमस्य प्रमुख महंत: नव संसद भवनस्योद्घाटने तमिल संस्कृतिमग्रम् बर्धनाय प्रधानमंत्री नरेंद्र मोदिम् धन्यवाद: दत्तवान् ! मदुरै अधीनम के...