40.1 C
New Delhi

योगी सर्वकारस्य चैत्रनवरात्रे वृहद् योजना, प्रति जनपदे दुर्गा सप्तशत्या: अखंड रामचरित मानसस्यायोजनम् ! योगी सरकार की चैत्र नवरात्र पर बड़ी योजना, हर जिले में दुर्गा सप्तशती और अखंड रामचरितमानस का आयोजन !

Date:

Share post:

चैत्रनवरात्रे रामनवम्यां च् उत्तर प्रदेशस्य योगी सर्वकारः पूर्ण प्रदेशे दुर्गासप्तशती अखंड राम चरितमानस पाठ कारयस्य निर्णयं नयवान् ! यस्यातिरिक्तं बहु अन्य सांस्कृतिक कार्यक्रम अपि आयोजितं करिष्यते !

चैत्र नवरात्र और रामनवमी पर उत्तर प्रदेश की योगी सरकार ने पूरे प्रदेश में दुर्गासप्तशती और अखंडरामचरितमानस पाठ करवाने का फैसला लिया है ! इसके अलावा कई और सांस्कृतिक कार्यक्रम भी आयोजित कराए जाएँगे !

यस्मै जनपदाधिकारिनः मंडलायुक्तान् निर्देशम् दत्तवन्तः ! २२ मार्च, २०२३ तमतः आरंभयति चैत्र नवरात्रिम् विशेषकर्तुं सर्वकारम् प्रति पहल इति कृतवान् !

इसके लिए जिला अधिकारियों और मंडल कमिश्नरों को निर्देश दे दिए गए हैं ! 22 मार्च, 2023 से शुरू हो रहे चैत्र नवरात्रि को खास बनाने के लिए सरकार की तरफ से पहल किया गया है !

नवरात्र्या: काळम् संपूर्ण प्रदेशस्य दुर्गामंदिरेषु शक्तिपीठेषु वा दुर्गासप्तशती पाठस्य, जागरणस्य, दृश्याणां रामचरितमानस पाठस्य वायोजनम् करिष्यते ! यस्मै जनपद, प्रखंड विकास खंड स्तरे च् समितिनां गठनम् क्रियते !

नवरात्रि के दौरान प्रदेश भर के दुर्गा मंदिरों व शक्तिपीठों में दुर्गासप्तशती पाठ, जागरण, झाँकियों व रामचरितमानस पाठ का आयोजन किया जाएगा ! इसके लिए जिला, तहसील और विकास खंड स्तर पर समितियों का गठन किया जा रहा है !

योगी सर्वकारः अधिकारिनः २१ मार्च एव तत्परता पूर्णस्योपदेश: दत्तरासीत् ! उत्तर प्रदेशस्य प्रमुख सचिव: संस्कृति मुकेश मेश्राम: जनपदाधिकारिनः अस्मिन् संबंधे निर्देशम् निर्गतवान् !

योगी सरकार ने अधिकारियों को 21 मार्च तक तैयारियाँ पूरी कर लेने की हिदायत दी है ! उत्तर प्रदेश के प्रमुख सचिव संस्कृति मुकेश मेश्राम ने जिला अधिकारियों को इस संबंध में निर्देश जारी किया है !

यस्यानुसारम् जनपदाधिकारिन् स्व जनपदे चयनित देवी मंदिरे शक्तिपीठेषु वा कार्यक्रमाय कलाकारणां चयनम् करिष्यति ! आयोजित कार्यक्रमेषु अधिकतः अधिकं महिलानां बालिकानां च् सहभागिता सुनिश्चितं क्रियते !

इसके अनुसार जिला अधिकारी अपने जिले में चयनित देवी मंदिर व शक्तिपीठों में कार्यक्रम के लिए कलाकारों का चयन करेंगे ! आयोजित कार्यक्रमों में अधिक से अधिक महिलाओं और बालिकाओं की सहभागिता सुनिश्चित की जा रही है !

इयतेव नैतेषां कार्यक्रमाणां सफल संचालनाय सर्वकारम् प्रति एक लक्ष रूप्यकस्य फंड अपि दाष्यते ! येषु मंदिरेषु कार्यक्रमाणां आयोजनम् भविष्यन्ति, तत्रस्य चित्राणि सर्वकारस्य पोर्टल (संस्कृति विभाग) इत्यां अपि अपलोड करिष्यति !

इतना ही नहीं इन कार्यक्रमों के सफल संचालन के लिए सरकार की तरफ से एक लाख रुपए का फंड भी दिया जाएगा ! जिन मंदिरों में कार्यक्रमों का आयोजन होगा, वहाँ की तस्वीर सरकार के पोर्टल (संस्कृति विभाग) पर भी अपलोड की जाएगी !

कलाकार: सांस्कृतिक कार्यक्रमाणां प्रस्तुत्य: दाष्यति ! एतेषु आयोजनेषु जनप्रतिनिध्य: अपि सम्मिलिता: भविष्यन्ति ! ज्ञापयतु तत २२ मार्चतः गृहीत्वा ३० मार्च एव चैत्र नवरात्र्या: उत्सवम् मानिष्यते ! ३० मार्च २०२३ तमम् राम नवम्यां उत्सवमस्ति ! अमुष्मिन् दिवसं मर्यादा पुरुषोत्तम श्रीरामस्य जन्माभवत् स्म् !

कलाकार सांस्कृतिक कार्यक्रमों की प्रस्तुतियाँ देंगे ! इन आयोजनों में जनप्रतिनिधि भी शामिल होंगे ! बता दें कि 22 मार्च से लेकर 30 मार्च तक चैत्र नवरात्रि का त्योहार मनाया जाएगा ! 30 मार्च, 2023 को रामनवमी का त्योहार है ! इसी दिन मर्यादा पुरुषोत्तम श्री राम का जन्म हुआ था !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

काङ्ग्रेस्-पक्षः प्रथमवारं मुस्लिम्-आरक्षणम् आनयत्-भाजपा ! कांग्रेस ही लेकर आई थी पहली बार मुस्लिम आरक्षण-भाजपा !

कर्णाटके काङ्ग्रेस्-पक्षस्य प्रचारयन्त्रं स्वसंरक्षणार्थं सामाजिकमाध्यमेषु सक्रियम् अस्ति। एतेषां सर्वान् मुस्लिम्-जनान् आरक्षणे स्थापयितुं कार्यं काङ्ग्रेस्-पक्षेन न कृतम्, अपितु देवेगौडा-सर्वकारेण...

बिलाल् हुसैन् नामकः हिन्दुनाम्ना बालिकानां कृते अश्लीलसन्देशान् प्रेषयति स्म। बिलाल हुसैन हिंदू नामों से लड़कियों को भेजता था अश्लील मैसेज !

अस्साम्-राज्यस्य राजधान्यां गुवाहाटी-नगरे आरक्षकैः मोहम्मद् बिलाल् हुसैन् नामकः अपराधी गृहीतः। बिलाल् एकं बालिकाम् तस्याः मित्राणि च सैबर्स्टाल्किङ्ग् करोति...

नूह्-नगरस्य जाहिद्, मज्लिश्, शाहिद् च 19 वर्षीयां बालिकाम् अगृह्णन् ! 19 साल की लड़की को उठा ले गए नूंह के जाहिद, मजलिश और शाहिद...

हरियाणा-राज्यस्य पल्वाल्-नगरे 19 वर्षीयां महिलां अपहरणं कृत्वा त्रयः पुरुषाः सामूहिक-बलात्कारं कृतवन्तः इति कथ्यते। ततः सा बालिका मारितुम् अशङ्किता...

मोदीः 40 कोटिजनान् दारिद्र्यात् मुक्तं कृतवान्, लिबरल मीडिया तस्य निन्दाम् अकुर्वन्-जेमी डिमन् ! मोदी ने 40 करोड़ लोगों को गरीबी से निकाला, लिबरल मीडिया...

अमेरिकादेशस्य बहुराष्ट्रीयसंस्थायाः जे. पी. मोर्गन् चेस् इत्यस्य सी. ई. ओ. जेमी डिमोन् इत्येषः भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिन् बहु प्रशंसा...