33.1 C
New Delhi

इदम् सप्ताह क्रिसमस इत्यस्य न, गुरु पुत्राणां बलिदानस्य सप्ताहम् ! यह सप्ताह क्रिसमस का नहीं, गुरु पुत्रों के बलिदान का सप्ताह !

Date:

Share post:

२० दिसंबर १७०४ गुरु गोविंद सिंह महोदयः स्व कुटुंबेण ४०० चन्यै: शिष्यै: सह आनंदपुर साहिबस्य दुर्गे अत्यजत् निःसृतवान् च् ! तत रात्रि भयावह शीतमासीत् वर्षा च् भवति स्म ! सैन्य २५ किलोमीटर अंतरे सरसा नद्या: तटम् प्राप्तरेव आसीत् तत मुगला: रात्र्या: तमे एव आक्रमण: कृतवन्तः !

20 दिसंबर 1704 गुरु गोविंद सिंह जी अपने परिवार और 400 अन्य शिष्यों के साथ आनंदपुर साहिब का किला छोड़ दिया और निकल पड़े ! उस रात भयंकर सर्दी थी और बारिश हो रही थी ! सेना 25 किलोमीटर दूर सरसा नदी के किनारे पहुंची ही थी कि मुगलों ने रात के अंधेरे में ही आक्रमण कर दिया !

वर्षा कारणं नद्याम् प्रनष्ट कूल: आसीत् ! बहवः सैनिका: हुतात्मा: अभवन्न, केचन नद्यामेव प्रवहन् ! अस्मिन् अस्तव्यस्ततायां गुरु गोविंद सिंह महोदयस्य कुटुंबम् विच्छर्दयत् ! माता गूजरी द्वौ लघ्वौ पुत्रौ गुरु महोदयतः पृथक अभवन्, द्वौ दीर्घौ पुत्रौ गुरु महोदयेण सहैव आसन् !

बारिश के कारण नदी में उफान था ! अनेक सैनिक शहीद हो गए, कुछ नदी में ही बह गए ! इस अफरातफरी में गुरु गोविंद सिंह जी का परिवार बिछुड़ गया ! माता गूजरी और दोनों छोटे साहिबजादे गुरु जी से अलग हो गए, दोनों बड़े पुत्र गुरु जी के साथ ही थे !

तत रात्रि गुरु महोदयः एके स्वछंद क्षेत्रे शिविर: कृतवान् ! अधुना तेन सह द्वौ दीर्घौ पुत्रौ ४० च् योद्धारः आसन् ! सायं कालमेव भवान् चौधरी रूप चंदस्य जगत सिंहस्य च् कच्ची गढ़ी इत्यां कार्यभार: स्वीकृतवन्तः ! अग्रिम दिवसं यत् युद्ध: अभवत् तेनेतिहासे द्वितीय चमकौर युद्धस्य नाम्ना ज्ञायते !

उस रात गुरु जी ने एक खुले मैदान में शिविर लगाया ! अब उनके साथ दोनों बड़े साहिबजादे और 40 योद्धा थे ! शाम तक आपने चौधरी रूप चंद और जगत सिंह की कच्ची गढ़ी में मोर्चा सम्हाल लिया ! अगले दिन जो युद्ध हुआ उसे इतिहास में दूसरे चमकौर युद्ध के नाम से जाना जाता है !

तस्मिन् युद्धे द्वौ दीर्घौ पुत्रौ ४० अन्या: च् योद्धारः वीरगतिम् ळब्धवंत: ! उत: द्वौ लघ्वौ पुत्रौ यत् २० दिसंबर रात्रिमेव गुरु महोदयेण पृथकाभवताम् स्म माता गुजर्या सह सरहिंदस्य गढ़े बंधने कृतवान् स्म !

उस युद्ध में दोनों बड़े साहिबजादे और 40 अन्य योद्धा वीरगति को प्राप्त हुए ! उधर दोनों छोटे पुत्रों जो 20 दिसंबर रात को ही गुरु जी से बिछुड़ गए थे माता गूजरी के साथ सरहिंद के किले में कैद कर लिए गए थे !

सरहिंदस्य नृप: भारम् भारयत् तत धर्म परिवर्त्य इस्लाम इस्लाम स्वीकुरुताम् नैव भित्त्यां स्थापस्यते ! द्वौ पुत्रौ विहसन् मृत्युं स्वीकृतवन्तौ तु धर्मम् नात्यजताम् !

सरहिन्द के नवाब ने दबाव डाला कि धर्म परिवर्तन कर इस्लाम कबूल कर लो नहीं तो दीवार में जिंदा चुनवा दिया जाएगा ! दोनों साहिबजादों ने हंसते हंसते मौत को गले लगा लिया पर धर्म नहीं छोड़ा !

गुरु महोदयः केवलं एकस्य सप्ताहस्याभ्यांतरम् अर्थतः २२ दिसंबरतः २७ दिसंबर इत्यस्य मध्य स्व चत्वारि श्रेष्ठ पुत्रा: देशस्य-धर्मस्य कारणम् वारयत्, माता गुजरी द्वयाभ्यां बालकाभ्यां सह इमानि शीत रात्र्य: सरहिंदस्य गढ़े, कम्पन्ती व्यतीतासीत् !

गुरु साहब ने सिर्फ एक सप्ताह के भीतर यानी 22 दिसंबर से 27 दिसंबर के बीच अपने चार होनहार बेटे देश-धर्म की खातिर वार दिए, माता गूजरी ने दोनों बच्चों के साथ ये ठंडी रातें सरहिन्द के किले में, ठिठुरते हुए गुजारी थी !

बहूनि वर्षाणि यावत् एकं सप्ताहं, अर्थतः २१ दिसंबरतः २७ दिसंबर एव जनाः शोक: मानयन्ति स्म भूम्यां च् शयन्ति स्म ! अंग्रेजियत इत्यस्य मदे मदान्ध: जनाः तु देशस्य-धर्मस्य कारणम् गुरु साहबस्य बलिदानम् विस्मृतवन्तः तु वयं देशभक्ता: न विस्मृकाः !

बहुत वर्षों तक यह एक सप्ताह, यानि 21 दिसंबर से 27 दिसंबर तक लोग शोक मनाते थे और जमीन पर सोते थे ! अंग्रेजियत के नशे में डूबे लोगों ने तो देश-धर्म की खातिर गुरु साहब की कुर्बानी को भुला दिया परंतु हम देशभक्त नहीं भूलने वाले !

साभार:-अवनीश त्यागी

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

१४ वर्षीया दलित बालिकायाः इब्राहिम् खान: करोति स्म दुष्कर्म:, बलात् पाठ्यति स्म नमाज ! 14 साल की दलित नाबालिग से इब्राहिम खान करता था...

मुम्बै-नगरस्य आरक्षकैः इब्राहिम् खान् इत्यस्य विरुद्धं भारतीय-दण्ड-संहितायाः (आई. पि. सि.) यौन-अपराधात् बालानां संरक्षणस्य (पोस्को) अधिनियमस्य तथा एस्. सि./एस्....

काङ्ग्रेस्-पक्षस्य निष्ठावान् वार्ताहर: राहुलस्य राजनैतिकस्थितिं उद्घाटितवान्। कांग्रेस के वफादार पत्रकार ने खोल दी राहुल की राजनीतिक शर्त की पोल !

२०२४ तमे वर्षे लोकसभानिर्वाचने राहुलगान्धी २ आसनेषु स्पर्धते। सः केरलस्य वायनाड् क्षेत्रात् पुनः स्पर्धते, यत्र सः लोकसभायाः सदस्यः...

अखिलेशः यादवस्य निकटवर्तिनः समाजवादी पक्षस्य नेतारः सप्तमे दिनाङ्कस्य अनन्तरं जयश्रीरामकाणाम् निष्कासनं करिष्यन्ति ! 7 तारीख के बाद निकाल देंगे जय श्री राम वालों का...

उत्तरप्रदेशस्य मैनपुरी-मण्डले महाराणा प्रतापस्य प्रतिमायाः अपवित्रतायाः अनन्तरं, वाक्पटुता चरमे अस्ति! एतेषां कथनानां परिप्रेक्ष्ये, गगन् यादवः इदानीं एक्स्-मञ्चे शीर्षकाः,...

मिशनरी-विद्यालये बालस्य शिखा अपहृतः, तस्य नाम कर्तुम् अशङ्कयत्, तिलकं प्रयुज्यत इति निन्दितः? मिशनरी स्कूल में काट ली बच्चे की शिखा, नाम काटने की धमकी,...

उत्तर्प्रदेश्-राज्यस्य बलिया-नगरस्य एका निजीविद्यालये एकस्मिन् हिन्दुछात्रस्य वेणी कटा जाता। पीडितस्य छात्रस्य व्याक्क्सीन् अपि आक्षेपितः आसीत्! सेण्ट्-मेरीस् इति नाम्नः...