40.1 C
New Delhi

धर्म

गोधरायां रामभक्तानां दहनं कर्तुम् लालुप्रसादः प्रयत्नम् अकरोत्-पीएम मोदी ! लालू यादव ने की गोधरा में रामभक्तों को जलाने वाले को बचाने की कोशिश-PM मोदी...

प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (मे ४,२०२४) बिहारस्य मिथिला-नगरस्य दर्भङ्गा-नगरं प्राप्तवान्, यत्र सः २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनात् पूर्वं विशालां जनसभां सम्बोधयत्। सः अवदत् यत् अधुना भारतं द्रुतगत्या विकासं कुर्वन् अस्ति, अतः...

मुम्बई आक्रमणः आर. एस. एस समर्थित आरक्षकेण आई. पी. एस. अधिकारी हेमंत करकरे इत्यस्य हत्या-कांग्रेस नेता ! मुंबई हमले में IPS हेमंत करकरे को...

२०२४ तमे वर्षे लोकसभायाः निर्वाचनं आसन्नम् अस्ति। महाराष्ट्र-विधानसभायाः विपक्षस्य नेता तथा काङ्ग्रेस्-सदस्यः विजय् वडेट्टीवारः अवदत् यत् मुम्बै-आक्रमणस्य समये...

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...
spot_img

महाराणा प्रताप और हल्दी घाटी का युद्ध।

#महाराणा 2"हे खुमाण स्वरूप महाराणा! हे एकलिंग के दीवान! हे राजपूतकुल भूषण! तब कल के युद्ध के विषय में आपका क्या आदेश है..." ...

पैगंबर मोहम्मदस्य यदा जन्ममपि नाभवत् स्म, तदात् अमरनाथ कंदरे भवति पूजनम्-अर्चनम् !पैगंबर मोहम्मद का जब जन्म भी नहीं हुआ था, तब से अमरनाथ गुफा...

मम हिंदू भ्रातरः येन कारणं इति असत्यं न कुर्वन्तु तत अमरनाथ कंदरस्य अन्वेषणं एकः मुस्लिम: कृतरासीत् ! ज्ञायतु अमरनाथस्य संपूर्ण इतिहास कुत्रचित स्व बालकान्...

भगवतः शिवेण संलग्न: केचन रोचकतथ्यं !भगवान शिव से जुड़े कुछ रोचक तथ्य !

भगवतः शिवस्य कश्चित मातु-पितु नास्ति ! तेन अनादि मानितं ! अर्थतः यत् सदैवातासीत् ! यस्य जन्मस्य कश्चित तिथिम् नास्ति ! भगवान शिव का कोई माता-पिता...

यूपी विशेषं किमस्ति ? इदम् रामस्य कृष्णस्य च् धरायतस्ति ! UP खास क्यों है ? यह राम और कृष्ण की धरती जो है !

प्रथमे वयं भारतीयाः तदा कश्चित प्रदेशस्य ! अद्य उत्तरप्रदेशस्य वार्ता कुर्यामि यथा हिंदी चलचित्रेषु दर्शिते ! मम उत्तरप्रदेश तादृशं नास्ति ! हिंदी चलचित्रे उत्तरप्रदेशं...

संपूर्णदेशे कोटि श्रद्धालु कर्तुम् शक्ष्यंते बद्रीनाथस्य केदारनाथस्य च् अंतर्जाल माध्यमेन दर्शनम् ! देशभर में करोड़ो श्रद्धालु कर सकेंगे बदरीनाथ, केदारनाथ के वर्चुअल दर्शन !

केदारनाथ धामस्य कपाट १७ मई बद्रीनाथ धामस्य कपाट च् १८ मई इतम् उदघाटिष्यतः ! कोविड इत्यस्य कारणं प्रसिद्ध चारधाम यात्राम् स्थगितं ! स्थानीय जनपदानां...

अद्य प्रातः शीशगंज गुरुद्वारा प्राप्तं पीएम मोदी: गुरुतेगबहादुरस्य चतुःशतानि प्रकाशपर्वे मस्तकं नमित: ! आज सुबह शीशगंज गुरुद्वारा पहुंचे PM मोदी गुरु तेग बहादुर के...

नवम: सिख गुरुतेगबहादुरस्य चतुःशतानि प्रकाश पर्वस्यावसरे प्रधानमंत्री नरेंद्र मोदी: शनिवासरम् प्रातः शीशगंज गुरुद्वारा प्राप्त: तत्र च् स्व मस्तकं नमित: ! प्रधानमंत्री जनान् प्रकाश पर्वस्य...
spot_img