35.7 C
New Delhi

राज्यसभा सांसद अभवत् पद्मश्री सुधा मूर्ति, राष्ट्रपति अकरोत् मनोनीत ! राज्यसभा सांसद बनीं पद्मश्री सुधा मूर्ति, राष्ट्रपति ने किया मनोनीत !

Date:

Share post:

इंफोसिस फाउंडेशन इत्यस्य चेयरपर्सन समाज सेवी च् सुधा मूर्ति राज्यसभा गमिष्यति ! तया राष्ट्रपति द्रौपदी मुर्मू राज्यसभायै मनोनीतं अकरोत् ! तस्या: नामांकन अद्य (८ मार्च, २०२४) अर्थतः महिलादिवसकं दिवसमकरोत् ! तस्या: राज्यसभायां मनोनीतस्याभिज्ञानम् प्रधानमंत्री नरेंद्र मोदिन् अददात् !

इंफोसिस फाउंडेशन की पूर्व चेयरपर्सन और समाजसेवी सुधा मूर्ति राज्यसभा जाएँगी ! उन्हें राष्ट्रपति द्रौपदी मुर्मू ने राज्यसभा के लिए मनोनीत किया है ! उनका नामांकन आज (8 मार्च, 2024) यानी महिला दिवस वाले दिन किया गया है ! उनके राज्यसभा में मनोनीत होने की जानकारी प्रधानमंत्री नरेन्द्र मोदी ने दी है !

पीएम नरेंद्र मोदिन् एक्स इत्यां एके लेखे अयम् अभिज्ञानम् प्रस्तुतनलिखत्, मया प्रसन्नतास्ति तत भारतस्य राष्ट्रपति सुधा मूर्ति महोदयाम् राज्यसभायै मनोनीतं अकरोत् ! सामाजिक कार्यं, सहाय्य शिक्षा च् सहितं अन्य बहुसु क्षेत्रेषु सुधा महोदयायाः योगदानम् अतुलनीयं प्रेरणादायकं रमति !

पीएम नरेन्द्र मोदी ने एक्स (पहले ट्विटर) पर एक पोस्ट में यह जानकारी साझा करते हुए लिखा, मुझे खुशी है कि भारत की राष्ट्रपति ने सुधा मूर्ति जी को राज्यसभा के लिए मनोनीत किया है ! सामाजिक कार्य, सहायता और शिक्षा सहित अन्य कई क्षेत्रों में सुधा जी का योगदान अतुलनीय और प्रेरणादायक रहा है !

राज्यसभायां तस्या: उपस्थिति अस्माकं नारी शक्त्या: एकं शक्तियुक्तं उद्धरणमस्ति, यत् अस्माकं देशस्य भविष्यमाकृति दत्ते महिला शक्त्या: क्षमतायाः चुद्धरणमस्ति ! अहम् तस्या: साफल्य संसदीय कार्यकालस्य कामना कुर्यामि !

राज्यसभा में उनकी उपस्थिति हमारी नारी शक्ति का एक शक्तिशाली उदाहरण है, जो हमारे देश के भविष्य को आकार देने में महिलाशक्ति और क्षमता का उदाहरण है ! मैं उनके सफल संसदीय कार्यकाल की कामना करता हूँ !

दृष्टिगतमस्ति तत राज्यसभायां १२ सदस्याः इदृशः मनोनीतं क्रियन्ते यः कला, क्रीड़ा, साहित्य, समाजसेवा, विज्ञान अन्य वा क्षेत्राणां विद्वान: असि ! यै: राष्ट्रपत्या सदने मनोनीतं क्रियते ! सुधामूर्तिमस्यैव स्थानस्यानुरूपम् मनोनीतं अकरोत् !

गौरतलब है कि राज्यसभा में 12 सदस्य ऐसे मनोनीत किए जाते हैं जो कि कला, खेल, साहित्य, समाजसेवा, विज्ञान या अन्य क्षेत्रों के विद्वान हों ! इन्हें राष्ट्रपति के द्वारा सदन में मनोनीत किया जाता है ! सुधा मूर्ति को इसी कोटे के तहत मनोनीत किया गया है !

७३ वर्षीया सुधामूर्ति भारतस्य वृहत् टेक कम्पनी इंफोसिस इत्यस्य फाउंडर एन आर नारायण मूर्ति इत्यस्य भार्या सन्ति ! तस्या: पुत्री अक्षतायाः भर्ता ऋषि सुनक: यः ब्रिटेनस्य प्रधानमंत्रिन् ! मूर्ति स्वयं इंफोसिस फाउंडेशन इत्यस्य पूर्व चेयरपर्सन सन्ति या समाजसेवायाः कार्यम् करोति !

73 वर्षीय सुधा मूर्ति भारत की बड़ी टेक कम्पनी इनफोसिस के फाउंडर एन आर नारायणमूर्ति की पत्नी हैं ! उनकी बेटी अक्षता के पति ऋषि सुनक हैं जो कि ब्रिटेन के प्रधानमंत्री हैं ! मूर्ति स्वयं इंफोसिस फाउंडेशन की पूर्व चेयरपर्सन हैं जो कि समाजसेवा का काम करता है !

प्रभावयुक्तं कुटुंबतः आगमनस्यानंतरमपि सा बहु एव सामान्य रूपेण वसति ! सुधामूर्ति स्वयं एका तकनीकी सन्ति ! सा टाटा संस्थायां तकनीकी अरमत् ! सा समाजसेवी भूतेण सहैव एका साहित्यकारापि सन्ति ! सा बहूनि पुस्तकानि अलिखन् !

प्रभावशाली परिवार से आने के बाद भी वह बहुत ही सामान्य तरीके से रहती हैं ! सुधा मूर्ति स्वयं एक इंजीनियर हैं ! वह टाटा कम्पनी में इंजीनियर रह चुकी हैं ! वह समाजसेवी होने के साथ ही एक साहित्यकार भी हैं ! वह कई किताबें लिख चुकी हैं !

तस्या: भर्ता नारायण मूर्ति इत्यस्य इंफोसिस इतम् एकस्य साफल्य संस्थायाः रूपे स्थितस्य पश्च तस्या: अपि वृहत् भूमिका मान्यते ! यस्य उल्लेख स्वयं नारायण मूर्ति अकुर्वन् !

उनके पति नारायणमूर्ति के इंफोसिस को एक सफल कम्पनी के रूप में खड़ा करने के पीछे उनका भी बड़ा रोल माना जाता है ! इसका जिक्र स्वयं नारायणमूर्ति कर चुके हैं !

समाजे तस्या: योगदानम् दर्शत् तया पद्मश्री इत्या पद्मभूषण इत्या च् सम्मानितं अकुर्वन् ! मूर्तिम् पद्मभूषण २०२३ तमे एवाददात् स्म ! मूर्ति वर्तमाने भारते न सन्ति ! सा राज्यसभा प्रेषणम् एकं वृहतुत्तरदायित्वाज्ञापत् !

समाज में उनके योगदान को देखते हुए उन्हें पद्म श्री और पद्म भूषण से सम्मानित की जा चुकी हैं ! मूर्ति को पद्म भूषण 2023 में ही दिया गया था ! मूर्ति वर्तमान में भारत में नहीं हैं ! उन्होंने राज्यसभा भेजे जाने को एक बड़ी जिम्मेदारी बताया है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

कर्णाटके गृहं प्रति अश्लीलानि छायाचित्राणि दर्शयित्वा मतदानं न कर्तुं प्रार्थयन्तु ! कर्नाटक में घर-घर जाकर अश्लील फोटो दिखा वोट न करने की अपील !

कर्णाटक-महिला-आयोगः मुख्यमन्त्रिणं सिद्धरमैया-वर्यं पत्रम् अलिखत् यत् एकस्मिन् प्रकरणस्य एस्. ऐ. टि. अन्वेषणं कर्तव्यम् इति। कर्नाटक-महिला-आयोगः हसन्-नगरे वैरलस्य कथितस्य...

सन्देशखली-नगरे टी. एम्. सी. नेता हाफिज़ुल् खान् इत्यस्य निवासस्थाने गोला-बारुदः विदेशीय-पिस्तोल् चलभत् ! संदेशखाली में TMC नेता हफीजुल खान के ठिकाने पर मिला गोला...

केन्द्रीय-अन्वेषण-विभागेन (सि. बि. आई.) शुक्रवासरे (एप्रिल् २६, २०२४) पश्चिमबङ्गालराज्यस्य सन्देशखली-नगरे आक्रमणानि कृतानि। सन्देशखली-नगरे सी. बी. आई. इत्यनेन महतीं...

काङ्ग्रेस्-पक्षः प्रथमवारं मुस्लिम्-आरक्षणम् आनयत्-भाजपा ! कांग्रेस ही लेकर आई थी पहली बार मुस्लिम आरक्षण-भाजपा !

कर्णाटके काङ्ग्रेस्-पक्षस्य प्रचारयन्त्रं स्वसंरक्षणार्थं सामाजिकमाध्यमेषु सक्रियम् अस्ति। एतेषां सर्वान् मुस्लिम्-जनान् आरक्षणे स्थापयितुं कार्यं काङ्ग्रेस्-पक्षेन न कृतम्, अपितु देवेगौडा-सर्वकारेण...

बिलाल् हुसैन् नामकः हिन्दुनाम्ना बालिकानां कृते अश्लीलसन्देशान् प्रेषयति स्म। बिलाल हुसैन हिंदू नामों से लड़कियों को भेजता था अश्लील मैसेज !

अस्साम्-राज्यस्य राजधान्यां गुवाहाटी-नगरे आरक्षकैः मोहम्मद् बिलाल् हुसैन् नामकः अपराधी गृहीतः। बिलाल् एकं बालिकाम् तस्याः मित्राणि च सैबर्स्टाल्किङ्ग् करोति...