40.1 C
New Delhi

Tag: Farm Bills

spot_imgspot_img

श्व: भविष्यन्ति कृषक संगठनै: सह सर्कारस्य सम्भाषणम् ! कल होगी किसान संगठनों के साथ सरकार की बातचीत !

कृषक संगठनै: सह भवानि स्व दशमानि चक्रस्य सम्भाषणम् सरकारः स्थगितमक्रियते ! अयम् सम्भाषणम् भवतम् स्म तु सम्प्रति अयम् सभाम् विज्ञान भवने २० जनवरी बुधवासरम्...

गणतंत्र दिवसस्य नामनि इदम् कीदृशं प्रदर्शनम् !गणतंत्र दिवस के नाम पर ये कैसा प्रदर्शन !

नव कृषिविधेयकानां विरोधे कृषकाणाम् आन्दोलनम् लगभगम् द्वय मास पूर्णकानि सन्ति ! सरकारः कृषकाणाम् च् मध्य बहु कालस्य वार्तालापाभवन् तु अद्यैव कश्चित परिणाम न निःसृतुमशक्नुते...

अन्ना: पीएम मोदीम् पुनः अलिखत् पत्रम् ! अन्ना ने PM मोदी को फिर से लिखा पत्र !

सामाजिक कार्यकर्ता अन्ना हजारे: गुरूवासरं प्रधानमंत्री नरेंद्र मोदीम् एकम् पत्रमलिखत् स्व निर्णयम् चव्यावर्तयत् तत सः जनवरी इत्यस्य अंततः इंद्रप्रस्थे कृषकाणाम् सन्दर्भे अन्त्यानशनम् करिष्यति ! सामाजिक...

कृषकानां ट्रैक्टर इति यात्राम्,तोमर: अबदत्- विधेयकानां पश्च भावनाम् अवगमष्यते कृषक संगठन: ! किसानों का ट्रैक्टर मार्च,तोमर बोले-कानूनों के पीछे भावना को समझेंगे किसान संगठन...

केंद्रीय कृषि मंत्री नरेंद्र सिंह तोमर: बुधवासरम् अकथयत् तत कृषि विधेयकानां विरुद्धम् प्रदर्शन: करोति कृषक संगठन: कृषि क्षेत्रे संशोधनायानयत् विधेयकानि अवगमष्यते चर्चायाः अनन्तरं ते...

अंततः कृषकांदोलने किमस्ति कनाडायाः एतावत् स्नेह: ? आखिर किसान आंदोलन में क्‍यों है कनाडा की इतनी दिलचस्‍पी ?

केंद्र सरकारं प्रत्येन आनयत् त्रय कृषि विधेयकानां विरुद्धम् इन्द्रप्रस्थस्य सीमाषु कृषका: विगत २८ नवंबर इत्येनैव प्रदर्शनम् कुर्वन्ति ! गतिरोधम् द्रुताय कृषकानां प्रतिनिधिनि सर्कारस्य च्...

कृषक: सरकार: वार्तायाम् चत्वारैण द्वय याचनाषु भवति सहमतिम् ! किसान सरकार वार्ता में 4 में से दो मांगों पर बनी सहमति !

फोटो कृषिमंत्री नरेंद्र सिंह तोमर कृषक संगठना: सर्कारस्य मध्य च् बुधवासरम् षष्टम चकरस्य वार्ता सम्पन्नम् अभवत् ! इति वार्तायाम् कृषकानां चत्वारैण द्वयो याचनो पूर्ण कृताय...