35.7 C
New Delhi

Tag: Hindu

spot_imgspot_img

मुरादबादे ५०० कोट्याः शत्रु संपत्त्या: मुस्लिमानां अवैधाधिपत्यं ! मुरादाबाद में 500 करोड़ की शत्रु संपत्ति पर मुस्लिमों का अवैध कब्जा !

रामपुरस्य, नैनीतालस्य, देहरादूनस्यानंतरम् सम्प्रति मुरादाबादे गृहमंत्रालयस्याधीनम् शत्रु संपत्तिषु अधिपत्यस्य वार्ता संमुखमागतमस्ति ! संपत्त्या: मूल्य ५०० कोटितः अधिकस्य ज्ञापिते यस्मिन् च् मुस्लिमजनाः अधिपत्यं कृतवन्तः ! रामपुर,...

गुरुग्रामे बुर्का इति धारिता महिला छुरिकाया कृता कैब चालके घातम्, आरक्षकः बंधने नीत: ! गुरुग्राम में बुर्का पहने महिला ने चाकू से किया कैब...

हरियाणायाः गुरुग्रामे बुर्का इति धारिता महिला कैब चालके छुरिकाया घातम् कृतवती ! महिलाम् बंधने नीतं ! घातस्य कारणानां अभिज्ञानमभिज्ञायते ! घटनाद्य मध्यान्ह राजीव चौके...

विश्वस्य सर्वात् दीर्घ हिंदूमंदिरमिदृशे देशे अस्ति यत्र कश्चित हिंदू नास्ति, ज्ञायन्तु स्वे इतिहासम् ! विश्व का सबसे बड़ा हिन्दू मंदिर ऐसे देश में है...

भारत हिंदू बहुल देशमस्ति यत्र लक्षाणि लघु-दीर्घ आधुनिक-प्राचीन विस्तृत च् सौंदर्यपूर्ण मन्दिरमस्ति ! तु भवतः ज्ञातुं विस्मय: अवश्यम् भविष्यति तत विश्वस्य सर्वात् दीर्घ हिंदूमंदिरम्...

देशे प्रथमदा गीताप्रेस गोरक्षपुरस्य हिंदू धार्मिक पुस्तकानां विक्रयस्य ९८ वर्षाणां रिकार्ड इति त्रोटितं ! देश में पहली बार गीताप्रेस गोरखपुर की हिंदू धार्मिक पुस्तकों...

कोरोनाकाले पुस्तकं-पत्रिकानां मुद्रणे संकटस्य मध्य विश्वस्य सर्वात् वृहदप्रकाशन समूहं गीताप्रेस इतस्य धार्मिक पुस्तकानां रिकार्ड इति विक्रयं भवति ! विगत अक्टूबरे ६.८० कोटि मूल्यस्य धार्मिक...

स्वागतम् ! इस्लाम त्यजित्वा जितेंद्र नारायण सिंह त्यागी अभवत् वसीम रिजवी, डासना मंदिरे कृतः धर्मपरिवर्तनम् ! स्वागत ! इस्लाम त्यागकर जितेंद्र नारायण सिंह त्यागी...

शिया वक्फ आयोगस्य पूर्वाध्यक्ष: वसीम रिजवी अद्य इस्लाम त्यजित्वा सनातन धर्म स्वीकृत: ! गाजियाबादस्य डासना देवी मंदिरे महंत नरसिंहानंद: रिजविम् हिंदूधर्म ग्रहणकारीत: धार्मिक अनुष्ठानेण...

यत्र दीपावल्यां प्रस्फोटदग्धे भवितं कारागारं, तदा कथितुम् भवति, अंततः वयं कश्चित देशे रमाम: ? हिंदुस्ताने पकिस्ताने वा ? जहां दीपावली पर पटाखे जलाने पर...

फोटो साभार आप इंडिया अद्य अहमेकम् कार्यक्रमम् दर्शयामि स्म, सम्भवतः पुरातनमासीत्, तस्य प्रस्तुतकर्ता अजित अंजुम: यत् एकः वरिष्ठ: वार्ताकार: अपि सन्ति तस्मिन् एकः मुल्ला महोदयः...