26.8 C
New Delhi

Tag: terrorists

spot_imgspot_img

देशम् बर्धितं इस्लामिकातंकस्य विरुद्धम् विहिप कृतवान प्रदर्शनम्, मदरसान् अवरुद्धस्य याचनां ! देश में बढ़ रहे इस्लामिक आतंकवाद के खिलाफ विहिप ने किया प्रदर्शन, मदरसों...

देशस्य केचन क्षेत्रेषु बर्धितं इस्लामिक आतंके विराम कृतस्य याचनां गृहीत्वा गुरूवासरम् मध्यान्ह विहिप एवं बजरंग दळमुत्तरप्रदेशस्य प्रयागराज महानगरस्य कार्यकर्ता: सिविल लाइंस इत्यां प्रदर्शनम् कृतवान...

राजस्थानम्, उदयपुरे द्वौ मुस्लिम युवकौ कृतौ हिन्दू युवकस्य प्रत्यक्ष हननम् ! इदमेवास्ति बंधुत्वम् ! राजस्थान, उदयपुर में 2 मुस्लिम युवकों ने की हिन्दू...

राजस्थानस्य उदयपुरे द्वौ युवकौ एकस्य युवकस्य प्रत्यक्षम् हननम् कृतौ ! हनित्वा हननस्य चलचित्रम् निर्मीतौ तेन च् सोशल मीडिया इत्यां प्रसृतौ ! तीक्ष्ण अस्त्रेण सततं...

वाराणस्यां २००६ तमे अभवन् विस्फोटानां दोषी आतंकिन् वलीउल्लाह खानम् कालपाशस्य दंडम् ! वाराणसी में 2006 में हुए धमाकों के दोषी आतंकी वलीउल्लाह खान...

प्रतीक चित्र उत्तरप्रदेशस्य वाराणस्यां २००६ तमे अभवन् क्रमबद्ध बमविस्फोटानां दोषी आतंकिन् वलीउल्लाह खानम् कालपाशस्य दंडम् दत्तमस्ति ! वाराणसी विस्फोटे १६ जनानां निधनम् भवितमासीत् ! गाजियाबाद...

असमारक्षकः वृहत् कुचक्रम् कृतः निष्फल:, अंसार उल बांग्लायाः १६ आतंकिण: अवरुद्ध: ! असम पुलिस ने बड़ी साजिश को किया नाकाम, अंसार उल बांग्ला के...

प्रतीक चित्र असमारक्षकः वृहत् कुचक्रं निष्फल: कृत: ! अंसार उल बांग्लायाः १६ आतंकिण: अवरुद्धम्, एनआईए इतम् प्रदाष्यते अवरुद्ध: १६ आतंकिण: ! आतंकीनां स्लीपर सेल इत्या...

भारतमेव न, संपूर्ण विश्वाय शिरशूलमस्ति पकिस्तानम्, बहु आतंकी घटनाभिः सम्यक् संलग्नम् संबंधम् ! भारत ही नहीं, पूरी दुनिया के लिए सिरदर्द है पाकिस्‍तान, कई...

भारतीय जनतादलस्य वरिष्ठनेता राममाधव: कथित: ततातंकिन् शरणस्थलकः पकिस्तानम् संपूर्ण विश्वाय शिरशूलमस्ति कुत्रचित संपूर्णविश्वे भवका: सर्वा: वृहदा: आतंकी घातानां संबंधं तत्रै: संलग्नं भवन्ति ! भारतीय जनता...

ज्ञायन्तु किमस्ति मणिपुरघातं कर्तातंकी संगठनम् ? चिनेणापि सततं लब्धति सहाय्य ! जानिए कौन है मणिपुर हमले को अंजाम देने वाला आतंकी संगठन ? चीन...

मणिपुरे शनिवासरम् आतंकिनां घातम् कृत्वा कृतं घाते कमांडिंग अधिकारी कर्नल विप्लव त्रिपाठिना सह अर्धसैन्य बलानां चत्वारः सैनिका: हुतात्मा: अभवन् ! इति कापूर्णघाते कर्नल इतस्य...