40.1 C
New Delhi

Tag: west bengal

spot_imgspot_img

ममतायाः बर्धिष्यति संकटम् !निर्वाचनमनंतरम् हिंसायाः भविष्यति सीबीआई अन्वेषणम्, न्यायालयम् करिष्यति निरीक्षणम् ! ममता की बढ़ेगी मुश्किल ! चुनाव बाद हिंसा की होगी CBI जांच,...

पश्चिमबङ्गे विधानसभा निर्वाचनपरिणामाणामनंतरम् अभवत् हिंसा प्रकरणे कलिकता उच्च न्यायालयम् गुरूवासरम् महत्वपूर्ण निर्णयम् कृतं ! न्यायालयम् स्वाज्ञायाम् कथितं तत निर्वाचनानंतरमभवत् हिंसायाः अन्वेषणम् केंद्रीयान्वेषणम् संस्थानम् करिष्यति...

निर्वाचनानंतरम् हिंसायां आदेशं पुनर्नितुम् कोलकातोच्च न्यायालयम् प्राप्तं ममता सर्वकार ! चुनाव बाद हिंसा पर आदेश वापस लेने के लिए कलकत्ता हाई कोर्ट पहुंची ममता...

पश्चिम बङ्गे निर्वाचनानंतरम् अभवत् हिंसायाः अन्वेषणस्याज्ञायाः विरुद्धम् ममता सर्वकार कोलकातोच्च न्यायालयस्य द्वारम् गतवती ! पश्चिम बंगाल में चुनाव बाद हुई हिंसा की जांच के आदेश...

बङ्गे नावरुध्यतं हिंसायाः कालम्, केंद्रीय मंत्री मुरलीधरनस्य दले घातम् ! बंगाल में नहीं थम रहा हिंसा का दौर, केंद्रीय मंत्री मुरलीधरन के काफिले पर...

केंद्रीय विदेश राज्यमंत्री एवं भारतीय जनता दलस्य नेता वी मुरलीधरनस्य दले गुरूवासरम् घातमभवत् ! केंद्रीय मंत्रिण: दले तं कालम् घातमभवत् यदा सः पश्चिमी मिदनापुरस्य...

कांग्रेसस्य प्रवक्तापृच्छत् भाजपाया: पराजये अस्यैव प्रकारम् प्रसन्नम् भविष्यति तदात्ममंथनं कीदृशं कारिष्यति ? कांग्रेस की प्रवक्ता ने पूछा BJP की हार पर यूं ही खुश...

बङ्ग निर्वाचने भारतीय जनता दलम् लब्धम् पराजये कांग्रेसस्य केचन नेतृणाम् प्रसन्नतां व्यक्ते दलस्य प्रवक्ता रागिनी नायक कटाक्ष कृता ! बंगाल चुनाव में भारतीय जनता पार्टी...

कोरोनायाः संकटस्य मध्य पश्चिम बङ्ग निर्वाचनं गृहित्वा भाजपाया: वृहद निर्णयम् ! कोरोना के कहर के बीच पश्चिम बंगाल चुनाव को लेकर बीजेपी का बड़ा...

यदैकम्प्रति कोरोना विषाणो: संकटम् असाधु प्रकारेण देशम् स्व अंके नीतम्, तत्रैव द्वितीयम्प्रति पश्चिम बङ्गे निर्वाचनी गोष्ठ्यः भवन्ति ! मार्ग यात्रायाम् बहु सम्मर्द: आगच्छन्ति ! जब...

मोद्विज्यते, शवै: सहगोष्ठ्या: व्यवस्थाम् करोतु-ममता बनर्जी ! घबराओ मत, शवों के साथ रैली का इंतजाम करो-ममता बनर्जी !

फोटो साभार ट्विटर पश्चिम बङ्गे पंचम चरणस्य मतदानेन पूर्व शुक्रवासरम् भाजपा टीएमसी प्रमुखा ममता बनर्ज्या: एकम् इदृशं कथित ऑडियो प्रचारित: यस्मिन् सा टीएमसी प्रत्याशिना वार्तालापम्...