35.7 C
New Delhi

उत्तर प्रदेशस्य मुख्यमंत्री योगी अदित्यनाथ: कोरोनाम् पराजित:, संक्रमण मुक्तं अभवत् !उत्तर प्रदेश के मुख्यमंत्री योगी आदित्यनाथ ने कोरोना को दी मात, संक्रमण मुक्त हुए !

Date:

Share post:

उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: लगभगम् एकस्य पक्षस्यानंतरम् कोरोना संक्रमणेन मुक्तं भवितः ! योगी: शुक्रवासरम् ट्वीतकृत्वा इदमभिज्ञानम् दत्त: !

उत्तर प्रदेश के मुख्‍यमंत्री योगी आदित्‍यनाथ करीब एक पखवाड़े के बाद कोरोना संक्रमण से मुक्त हो गये हैं ! योगी ने शुक्रवार को ट्वीट कर यह जानकारी दी !

उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: शुक्रवासरम् ट्वीत कृतवान तत भवताम् शुभेच्छा भिषकानां च् सुश्रुषाया अधुना अहम् कोरोना ऋणात्मक भवितः अस्मि !

उत्तर प्रदेश के मुख्‍यमंत्री योगी आदित्‍यनाथ ने शुक्रवार को ट्वीट किया कि आप सभी की शुभेच्छा और चिकित्सकों की देखरेख से अब मैं कोरोना निगेटिव हो गया हूँ !

भवद्भिः मह्यं दत्त: सहाय्य शुभाषेभ्यः वा साधुवाद ! अस्य प्रथम १४ अप्रैल इतम् मुख्यमंत्री योगी: ट्वीत कृत्वा कोरोना संक्रमित भवस्य अभिज्ञानम् दत्त: स्म !

आप सभी के द्वारा मुझे दिए गए सहयोग व शुभकामनाओं के लिए धन्यवाद ! इसके पहले 14 अप्रैल को मुख्यमंत्री योगी ने ट्वीट कर कोरोना संक्रमित होने की जानकारी दी थी !

तदा सह ट्वीते कथितः स्म तत प्रारंभिक लक्षण दृश्यते अहम् कोविड इत्यस्यानुसंधान कारित: मम च् सूचनां धनात्मक आगतः !

तब उन्होंने ट्वीट में कहा था कि शुरुआती लक्षण दिखने पर मैंने कोविड की जांच कराई और मेरी रिपोर्ट पॉजिटिव आई है !

अहम् स्व आइसोलेशन इत्ये अस्मि भिषकानां परामर्शस्य पूर्णतः पालयामि ! सर्वाणि कार्य वर्चुअली संपादितं करोमि !

मैं सेल्फ आइसोलेशन में हूँ और चिकित्सकों के परामर्श का पूर्णतः पालन कर रहा हूँ ! सभी कार्य वर्चुअली संपादित कर रहा हूँ !

उल्लेखनियमस्ति तत मुख्यमंत्री योगी आदित्यनाथ तः प्रथम तस्य कार्यालयस्य बहु अधिकारिन: कोरोना संक्रमित लब्धानि स्म !

उल्लेखनीय है कि मुख्‍यमंत्री योगी आदित्‍यनाथ से पहले उनके कार्यालय के कई अधिकारी कोरोना संक्रमित पाये गये थे !

अधिकारिनां संक्रमित लब्धस्यानंतरम् योगी: स्व अनुसंधानं कारित: यस्मिन् तस्य संक्रमितस्य पुष्टिमभवत् स्म !

अधिकारियों के संक्रमित पाये जाने के बाद योगी ने अपनी जांच कराई जिसमें उनके संक्रमित होने की पुष्टि हुई थी !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

गोधरायां रामभक्तानां दहनं कर्तुम् लालुप्रसादः प्रयत्नम् अकरोत्-पीएम मोदी ! लालू यादव ने की गोधरा में रामभक्तों को जलाने वाले को बचाने की कोशिश-PM मोदी...

प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (मे ४,२०२४) बिहारस्य मिथिला-नगरस्य दर्भङ्गा-नगरं प्राप्तवान्, यत्र सः २०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनात् पूर्वं विशालां जनसभां...

मुम्बई आक्रमणः आर. एस. एस समर्थित आरक्षकेण आई. पी. एस. अधिकारी हेमंत करकरे इत्यस्य हत्या-कांग्रेस नेता ! मुंबई हमले में IPS हेमंत करकरे को...

२०२४ तमे वर्षे लोकसभायाः निर्वाचनं आसन्नम् अस्ति। महाराष्ट्र-विधानसभायाः विपक्षस्य नेता तथा काङ्ग्रेस्-सदस्यः विजय् वडेट्टीवारः अवदत् यत् मुम्बै-आक्रमणस्य समये...

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम्...

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...