31.1 C
New Delhi

विदेशी राजनायिकानां भ्रमणस्य मध्य श्रीनगरे आतंकी घातम् ! विदेशी राजनयिकों के दौरे के बीच श्रीनगर में आतंकी हमला !

Date:

Share post:

Foto credit by bccl

जम्मू कश्मीरस्य श्रीनगरे विदेशी राजनायिकानां भ्रमणस्य मध्य आतंकी घातमभवत् ! आतंकिन् श्रीनगरस्य सोनवर क्षेत्रे गोलिकाघातम् कृतं, यस्मिन् एकः जनः गम्भीर्य रूपेण आहत: भवितम् !

जम्‍मू कश्‍मीर के श्रीनगर में विदेशी राजनयिकों के दौरे के बीच आतंकी हमला हुआ है ! आतंकियों ने श्रीनगर के सोनवर इलाके में फायरिंग की है,जिसमें एक शख्‍स गंभीर रूप से घायल हो गया !

आहत युवकम् चिकित्सालये चिकित्साहेतु आनीयते ! सः एकः भोजनालयस्य कर्मिक: बद्यते ! सुरक्षा बला: क्षेत्रस्य परिअवरुद्धित्वा अन्वेषणाभियानम् आरम्भयत् !

घायल युवक को अस्‍पताल में भर्ती कराया गया है ! वह एक ढाबे का कर्मचारी बताया जा रहा है ! सुरक्षा बलों ने इलाके की घेराबंदी कर तलाशी अभियान शुरू कर दिया है !

अयम् घातम् श्रीनगरस्य उच्च सुरक्षायुक्त दुर्गनाग क्षेत्रे अभवत् ! एकः आरक्षकः अधिकारी अबदत् तत आतंकिन् आकाश मेहरा नामकस्य जने तस्यापणम् कृष्णा भोजनालये गोलिकाघातम् कृतम् ! तेन चिकित्सालये चिकित्साहेतु आनीयते !

यह हमला श्रीनगर के उच्च सुरक्षा वाले दुर्गनाग इलाके में हुआ ! एक पुलिस अधिकारी ने बताया कि आतंकियों ने आकाश मेहरा नाम के शख्‍स पर उनकी दुकान कृष्णा ढाबे में गोलीबारी की ! उन्‍हें अस्पताल में भर्ती कराया गया है !

कृष्णा भोजनालय दुर्गनाग क्षेत्रे एकम् लोकप्रियं जलपानगृहमस्ति ! भारताय पकिस्तानाय च् संयुक्त राष्ट्र सैन्य पर्यवेक्षक समूहस्य (यू एन एम ओ जी आई पी) कार्यालयम् जम्मू-कश्मीरस्य मुख्य न्यायाधीशस्य निवास यथा बहु महत्वपूर्ण भवनम् भोजनालयस्य २०० मीटर इत्यस्य क्षेत्रे सन्ति !

कृष्णा ढाबा दुर्गनाग इलाके में एक लोकप्रिय जलपानगृह है ! भारत और पाकिस्तान के लिए संयुक्त राष्ट्र सैन्य पर्यवेक्षक समूह (यू एन एम ओ जी आई पी) के कार्यालय और जम्मू- कश्मीर के मुख्य न्यायाधीश के निवास जैसे कई महत्वपूर्ण भवन ढाबे के 200 मीटर के दायरे में हैं !

अयम् घातम् इदृशं काले अभवत्,यद्यपि २४ देशानां राजनायिक द्वय दिवसीय भ्रमणे कश्मीरं प्राप्तमभवन् ! अयम् ५ अगस्त,२०१९ तमम् केंद्र सरकारेण संविधानस्यानुच्छेद ३७० इत्यस्य मुख्य प्रावधानानि निरस्तं कृतस्यानंतरम् अयम् विगत लगभगम् एकार्द्ध वर्षे विदेशी मंडलस्य तृतीय भ्रमणमस्ति ! विदेशी राजनायिकानां प्रतिनिधि मंडलम् बुधवासरम् श्रीनगरे हजरत बल दरगाह इत्यापि प्राप्तम् !

यह हमला ऐसे समय में हुआ है,जबकि 24 देशों के राजनयिक दो दिवसीय दौरे पर कश्‍मीर पहुंचे हुए हैं ! यह 5 अगस्त,2019 को केंद्र सरकार द्वारा संविधान के अनुच्छेद 370 के अहम प्रावधानों को निरस्‍त किए जाने के बाद यह बीते करीब डेढ़ साल में विदेशी प्रतिनिधि मंडल का तीसरा दौरा है ! विदेशी राजनयिकों का प्रतिनिधि मंडल बुधवार को श्रीनगर में हजरत बल दरगाह भी पहुंचा !

कश्मीर भ्रमणे बुधवासरम् प्राप्तानि राजनायिकेषु चिल्या:,ब्राजीलस्य,क्यूबायाः,बोलिवियायाः, एस्टोनियायाः,फिनलैंडस्य,फ्रांसस्य,आयरलैंडस्य, नीदरलैंडस्य,पुर्तगालस्य,यूरोपीय संघस्य,बेल्जियमस्य, स्पेनस्य,स्वीडनस्य,इटल्या:,बंग्लादेशस्य,मलाव्या:, इरिट्रियायाः,कोट डिवारस्य,घानायाः,सेनेगलस्य, मलेशियायाः,ताजिकिस्तानस्य किर्गिस्तानस्य च् राजनायिक: सम्मिलित: सन्ति !

कश्‍मीर दौरे पर बुधवार को पहुंचे राजनयिकों में चिली,ब्राजील,क्यूबा,बोलीविया,एस्टोनिया, फिनलैंड, फ्रांस, आयरलैंड, नीदरलैंड, पुर्तगाल, यूरोपीय संघ,बेल्जियम, स्पेन,स्वीडन,इटली, बांग्लादेश, मलावी, इरिट्रिया, कोट डिवार,घाना, सेनेगल,मलेशिया,ताजिकिस्तान और किर्गिस्तान के राजनायिक शामिल हैं !

तस्य अयम् भ्रमणम् इदृशैव काले अभवत्,यदा वर्तमानैव अत्र डीडीसी इति निर्वाचनम् सम्पन्नम् ! स्व कश्मीर भ्रमणस्य कालम् विदेशी राजनायिका: स्थानीय वासिना:,डीडीसी इत्यस्य नवनिर्वाचित सदस्या:,प्रशासनिकाधिकारिभिः अपि मेलका: सन्ति !

उनका यह दौरा ऐसे समय में हुआ है,जब हाल ही में यहां डीडीसी चुनाव संपन्‍न हुए हैं ! अपने कश्‍मीर दौरे के दौरान विदेशी राजनायिक स्‍थानीय नागरिकों,डीडीसी के नवनिर्वाच‍ित सदस्‍यों,प्रशासनिक अधिकारियों से भी मिलने वाले हैं !

जम्मू कश्मीरं विशेषराज्यस्य स्थानम् दाता संविधानस्यानुच्छेद ३७० इत्ये ग्रहणानि केंद्र सर्कारस्य निर्णयम् हृदये धृतमानः विदेशी राजनायिकानां अस्य भ्रमणम् कूटनीतिकरूपेण बहु महत्वपूर्णम् अवगम्यते !

जम्‍मू कश्‍मीर को विशेष राज्‍य का दर्जा देने वाले संविधान के अनुच्‍छेद 370 पर लिए गए केंद्र सरकार के फैसले को ध्‍यान में रखते हुए विदेशी राजनायिकों के इस दौरे को कूटनीतिक रूप से काफी अहम समझा जा रहा है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

अप्राकृतिक-मैथुनस्य अनन्तरं हिन्दु-बालिका बन्धिता, बलात्कृता, गोमांसं पोषिता च ! हिंदू लड़की को फँसाया, रेप और अप्राकृतिक सेक्स के बाद गोमांस भी खिलाया !

मध्यप्रदेशस्य ग्वालियर्-नगरे सबीर् खान् नामकस्य युवकस्य विरुद्धं हिन्दु-बालिकया सह लव्-जिहाद् इति कथ्यमानं प्रकरणं पञ्जीकृतम् अस्ति। सबीर् इत्ययं प्रथमं...

कर्णाटके गृहं प्रति अश्लीलानि छायाचित्राणि दर्शयित्वा मतदानं न कर्तुं प्रार्थयन्तु ! कर्नाटक में घर-घर जाकर अश्लील फोटो दिखा वोट न करने की अपील !

कर्णाटक-महिला-आयोगः मुख्यमन्त्रिणं सिद्धरमैया-वर्यं पत्रम् अलिखत् यत् एकस्मिन् प्रकरणस्य एस्. ऐ. टि. अन्वेषणं कर्तव्यम् इति। कर्नाटक-महिला-आयोगः हसन्-नगरे वैरलस्य कथितस्य...

सन्देशखली-नगरे टी. एम्. सी. नेता हाफिज़ुल् खान् इत्यस्य निवासस्थाने गोला-बारुदः विदेशीय-पिस्तोल् चलभत् ! संदेशखाली में TMC नेता हफीजुल खान के ठिकाने पर मिला गोला...

केन्द्रीय-अन्वेषण-विभागेन (सि. बि. आई.) शुक्रवासरे (एप्रिल् २६, २०२४) पश्चिमबङ्गालराज्यस्य सन्देशखली-नगरे आक्रमणानि कृतानि। सन्देशखली-नगरे सी. बी. आई. इत्यनेन महतीं...

काङ्ग्रेस्-पक्षः प्रथमवारं मुस्लिम्-आरक्षणम् आनयत्-भाजपा ! कांग्रेस ही लेकर आई थी पहली बार मुस्लिम आरक्षण-भाजपा !

कर्णाटके काङ्ग्रेस्-पक्षस्य प्रचारयन्त्रं स्वसंरक्षणार्थं सामाजिकमाध्यमेषु सक्रियम् अस्ति। एतेषां सर्वान् मुस्लिम्-जनान् आरक्षणे स्थापयितुं कार्यं काङ्ग्रेस्-पक्षेन न कृतम्, अपितु देवेगौडा-सर्वकारेण...