36.1 C
New Delhi

पश्चिम बंगम् भाजपा पार्षद हननस्य प्रकरणे राज्यपालः ममता आरक्षक महानिदेशकम् च् अप्रेषयत् आह्वानपत्रम् ! पश्चिम बंगाल बीजेपी पार्षद हत्या के मामले में राज्यपाल ने ममता और पुलिस महानिदेशक को भेजा सम्मन !

Date:

Share post:

पश्चिम बङ्गे एकम् भाजपा नेतुः च् गोलिकाम् हनीत्वा हननम् अक्रियते ! प्रकरण राज्यस्य उत्तर २४ परगना जनपदस्य अस्ति यत्र रविवासरम् रात्रि केचन अज्ञात खलानि भाजपा नेता मनीष शुक्लस्य गोलिकाम् हानित्वा हननम् अकरोत् !

पश्चिम बंगाल में एक और बीजेपी नेता की गोली मारकर हत्या कर दी गई है ! मामला राज्य के उत्तर 24 परगना जिले का है जहां रविवार रात कुछ अज्ञात बदमाशों ने बीजेपी नेता मनीष शुक्ल की गोली मारकर हत्या कर दी !

इयम् घटनाम् जनपदस्य टीटागढ़ आरक्षक स्थानस्य सम्मुखम् अभवत्, इत्यात् भवान् स्वयम् आकलन कृतशक्नोति तत अत्र पातकीनि कति स्वच्छंदम् सन्ति ! इति घटनाया: उपरांतेनैव अत्रस्य स्थितिम् तनावयुक्तम् अनिर्मयते येन पश्यतः वृहद संख्यायाम् अत्र आरक्षकशक्तिम् नियुक्तम् अक्रियते !

यह वारदात जिले के टीटागढ़ पुलिस थाने के सामने हुई है, जिससे आप खुद अंदाजा लगा सकते हैं कि यहां अपराधी कितने बेखौफ हैं ! इस घटना के बाद से ही यहां के हालात तनावपूर्ण बने हुए हैं जिसे देखते हुए बड़ी संख्या में यहां पुलिसबल तैनात किया गया है !

मनीष शुक्ल

मनीष शुक्लम् रविवासरम् रात्रि अष्ट बादन तम् कालम् गोलिका अहनयत् यदा सः दलस्य कार्यालये तिष्ठति स्म ! इति कालम् अत्र केचन बाइक यात्रिम् इति अप्राप्तत् ते च् मनीषे धड़ाधड़ प्रहारम् अक्रियते ! गम्भीर्य रूपेण आहत मनीषम् त्वरित बैरकपुर स्थित एकम् चिकित्सालये अनीयते !

मनीष शुक्ल को रविवार रात 8 बजे उस समय गोली मारी गई जब वह पार्टी दफ्तर में बैठे थे ! इस दौरान यहां कुछ बाइक सवार पहुंचे और उन्होंने मनीष पर ताबड़तोड़ फायरिंग कर दी ! गंभीर रूप से घायल मनीष को तुरंत बैरकपुर स्थित एक हॉस्पिटल में ले जाया गया !

अत्रात् सः अपोलो इति चिकित्सालये स्थानांतरित अक्रियते यत्र तस्य निधनम् अभवत् ! इति घटनाया: उपरांतेनैव भाजपा राज्य सरकारे प्रहारकमस्ति घटनाया: च् सीबीआई अन्वेषणस्य याचनाम् अकरोत् !

यहां से उन्हें ओपोलो अस्पताल में रिफऱ कर दिया गया जहां उनकी मौत हो गई है ! इस घटना के बाद से ही बीजेपी राज्य सरकार पर हमलावर है और घटना की सीबीआई जांच की मांग की है !

भाजपाम् मनीष शुक्लस्य हननस्य उपरंता राज्यस्य बैरकपुरे बंदस्य आह्वानापि अकरोत् ! इत्यात् पूर्वमपि शुक्रवासरम् दक्षिण २४ परगनायाम् टीएमसी कार्यकर्तानि तम् कालम् प्रहारम् अक्रियते स्म यदा सः कृषकः विधेयकस्य समर्थने जनयात्रा निस्सरति स्म !

भाजपा ने मनीष शुक्ल की हत्या की बाद राज्य के बैरकपुर में बंद का आह्वान भी किया है ! इससे पहले भी शुक्रवार को दक्षिण 24 परगना में टीएमसी कार्यकर्ताओं ने बीजेपी कार्यकर्ताओं पर उस समय हमला कर दिया था जब वो किसान बिल के समर्थन में मार्च निकाल रहे थे !

स्व कार्यकर्तेषु सततं भवति प्रहाराणां गृहित्वा भाजपाम् राज्यसरकारे लक्ष्यम् लक्ष्यति ! भाजपा नेता पश्चिम बंगस्य प्रभारी च् सीबीआई अन्वेषणस्य याचनाम् कृतः चित्रपट प्रसृतः अकथयत् पश्चिमबङ्गे राजनीतिक हिंसा स्थगस्य नामम् न अगृह्यते !

अपने कार्यकर्ताओं पर लगातार हो रहे हमलों को लेकर बीजेपी ने राज्य सरकार पर निशाना साधा है ! भाजपा नेता और पश्चिम बंगाल बीजेपी के प्रभारी कैलाश विजयवर्गीय ने घटना की सीबीआई जांच की मांग करते हुए वीडियो जारी कर कहा पश्चिम बंगाल में राजनीतिक हिंसा थमने का नाम नहीं ले रही !

अद्य पुनः भाजपा कार्यकर्ता श्री मनीष शुक्लस्य टीएमसी इत्यस्य गुंडकानि गोलिका हानित्वा हननम् अक्रियते ! इयम् घटनाम् बैरकपुरस्य टीटागढ़ आरक्षक स्थानस्य बाह्य अघट्यत्, तु सदैवस्य भांति आरक्षक नेत्रयो पट्टिकाम् अबन्धयते !

आज फिर भाजपा कार्यकर्ता श्री मनीष शुक्ल की टीएमसी के गुंडो ने गोली मारकर हत्या कर दी ! यह घटना बैरकपुर के टीटागढ़ पुलिस स्टेशन के बाहर घटी, पर हमेशा की तरह पुलिस आंख पर पट्टी बांधे रही !

इति घटनाया: उपरांत पश्चिम बंगस्य राज्यपालः जगदीप धनखड़: सोमवासरम् प्रातः १० वादनम् मुख्यमंत्री ममता बनर्जी शीर्ष अधिकारिनि राजभवने अनिमन्त्रयत् ! रविवासरम् रात्रि एकम् ट्वीते राज्यपाल: अकथयत् तत इति सभाम् टीटागढ़ नगर पालिकाया: पार्षद मनीष शुक्लस्य नृशंस हननम् अनुचित विधि व्यवस्थाम् च् कारणम् आहुतवान !

इस घटना के बाद पश्चिम बंगाल के राज्यपाल जगदीप धनखड़ ने सोमवार को सुबह 10 बजे मुख्यमंत्री ममता बनर्जी और शीर्ष अधिकारियों को राजभवन में तलब किया है ! रविवार रात एक ट्वीट में राज्यपाल ने कहा कि इस बैठक को टीटागढ़ नगर पालिका के पार्षद मनीष शुक्ल की नृशंस हत्या और बिगड़ती कानून व्यवस्था के मद्देनजर बुलाया गया है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

कर्णाटके गृहं प्रति अश्लीलानि छायाचित्राणि दर्शयित्वा मतदानं न कर्तुं प्रार्थयन्तु ! कर्नाटक में घर-घर जाकर अश्लील फोटो दिखा वोट न करने की अपील !

कर्णाटक-महिला-आयोगः मुख्यमन्त्रिणं सिद्धरमैया-वर्यं पत्रम् अलिखत् यत् एकस्मिन् प्रकरणस्य एस्. ऐ. टि. अन्वेषणं कर्तव्यम् इति। कर्नाटक-महिला-आयोगः हसन्-नगरे वैरलस्य कथितस्य...

सन्देशखली-नगरे टी. एम्. सी. नेता हाफिज़ुल् खान् इत्यस्य निवासस्थाने गोला-बारुदः विदेशीय-पिस्तोल् चलभत् ! संदेशखाली में TMC नेता हफीजुल खान के ठिकाने पर मिला गोला...

केन्द्रीय-अन्वेषण-विभागेन (सि. बि. आई.) शुक्रवासरे (एप्रिल् २६, २०२४) पश्चिमबङ्गालराज्यस्य सन्देशखली-नगरे आक्रमणानि कृतानि। सन्देशखली-नगरे सी. बी. आई. इत्यनेन महतीं...

काङ्ग्रेस्-पक्षः प्रथमवारं मुस्लिम्-आरक्षणम् आनयत्-भाजपा ! कांग्रेस ही लेकर आई थी पहली बार मुस्लिम आरक्षण-भाजपा !

कर्णाटके काङ्ग्रेस्-पक्षस्य प्रचारयन्त्रं स्वसंरक्षणार्थं सामाजिकमाध्यमेषु सक्रियम् अस्ति। एतेषां सर्वान् मुस्लिम्-जनान् आरक्षणे स्थापयितुं कार्यं काङ्ग्रेस्-पक्षेन न कृतम्, अपितु देवेगौडा-सर्वकारेण...

बिलाल् हुसैन् नामकः हिन्दुनाम्ना बालिकानां कृते अश्लीलसन्देशान् प्रेषयति स्म। बिलाल हुसैन हिंदू नामों से लड़कियों को भेजता था अश्लील मैसेज !

अस्साम्-राज्यस्य राजधान्यां गुवाहाटी-नगरे आरक्षकैः मोहम्मद् बिलाल् हुसैन् नामकः अपराधी गृहीतः। बिलाल् एकं बालिकाम् तस्याः मित्राणि च सैबर्स्टाल्किङ्ग् करोति...