34.1 C
New Delhi

इतिहास

राजस्थानस्य डीगे अलभत् महाभारत कालस्य अवशेष: ! राजस्थान के डीग में मिले महाभारत काल के अवशेष !

भारतीय-पुरातत्त्व-सर्वेक्षणेन (ए. एस्. आई.) राजस्थानस्य डीग्-जनपदस्य बहज्-ग्रामे उत्खननकाले महाभारत-कालस्य, महाजनपद-कालस्य, मौर्य-कालस्य, कुषाण-कालस्य च अवशेषाः प्राप्ताः। ग्रामे गतचतुर्मासात् उत्खननम् प्रचलति! तस्मिन् एव समये, संशोधकानाम् एकः समूहः तमिळुनाडुराज्यस्य तिरुवेन्नैलूर्-नगरस्य समीपे चोलराजस्य...

हैदरतः हरिनारायण भूते इस्लामिक कट्टरपंथिन: हन्तुं भर्त्सकः दत्तुमरभत् ! हैदर से हरि नारायण बनने पर इस्लामिक कट्टरपंथी देने लगे जान से मारने की धमकी...

मध्यप्रदेशस्य इन्दोर्-नगरे सनातनधर्मात् प्रभावितः हैदर्-शेख् नामकः इस्लाम्-मतं परित्यज्य सम्पूर्णं विधि-व्यवस्थां विधिपूर्वकं हिन्दुधर्मं प्रति परिवर्त्य हैदर्-शेख् इत्यतः हरि-नारायणः अभवत्!...

त्वम् (हिन्दवः) ३०%, वयं (मुस्लिम्-जनाः) ७०%, २ घण्टासु भागीरथी इत्यस्मिन् क्षिपस्याम:-टीएमसी विधायक हुमायूँ कबीर: ! तुम (हिंदू) 30%, हम (मुस्लिम) 70%, 2 घंटे में...

पश्चिमबङ्गालराज्ये लोकसभा-निर्वाचनस्य २०२४ तमस्य वर्षस्य तृतीय-चरणस्य मतदानस्य कृते सज्जतां, तृणमूल् काङ्ग्रेस् पक्षस्य (टि. एम्. सि.) विधायकः हुमायून् कबीर्...

सी. एन्. एन्. भारते शरिया-शासनम् इच्छति, विरोधिनः इस्लाम्-विरोधिनः इति वदति ! भारत में शरिया शासन चाहता है CNN, मुखालफत करने वालों को बताता है...

भारते लोकसभानिर्वाचनानां मध्ये पाश्चात्यमाध्यमाः भारतीयान् निर्वाचकान् प्रधानमन्त्रि-मोदी-सर्वकारस्य विरुद्धं कथं परिवर्तयेत् इति ज्ञातुं पूर्णतया प्रयतन्ते! पाश्चात्त्यमाध्यमाः निरन्तरं लेखान् प्रकाशयन्ति...

भाजपा-पक्षस्य महता अन्तरात् विजयः अपेक्षितः अस्ति-पितृव्य: शिवपाल सिंह यादव: ! BJP को बड़े मार्जिन से जिताना है-चाचा शिवपाल सिंह यादव !

समाजवादी-पक्षस्य वरिष्ठः नेता शिवपालसिंह-यादवः उत्तरप्रदेशस्य जनान् भाजपाय मतदानं कर्तुं प्रार्थयत्। उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः अखिलेशः यादवस्य पितृव्यः शिवपालसिंह यादवः बुधवासरे...
spot_img

कश्मीरी हिंदुओं की दर्द बयान करता यह कश्मीरी गजल ।

वखुत बदल्यव लुकन अनहार बदलुयतु वरतावस अंदर व्यवहार बदलुय तवॉरीखस लेछुख बॅल्य भाग्य त्वहमथकलमकारन ति ज़ॉती कार बदलुय।। बुथ्यन छुन त्राम यिथु गोमुत वनय क्याअछन मंज़...

अयोध्या, आइए दर्शन करिए इस पावन नगरी का जहां जन्मे थे श्री राम।

"जम्बूदीपे भरतखण्डे आर्यावर्ते भारतवर्षे….एक नगरी है विख्यात #अयोध्या नाम की….." भारतवर्ष की आत्मा को देखना है तो अयोध्या आइए!श्री राम की नगरी उनके जमाने में...

काशी की महाशिवरात्रि : बाबा की नगरी जहां से कोई खाली हाथ नहीं लौटता।

काशी! बनारस! वाराणसी! वरुणा और अस्सी नदियों के मिलन से मिलती हैं काशी, जहां के राजा हैं स्वयं देवों के देव महादेव और प्रधानमंत्री...

महाशिवरात्र्याम् विशेषं ! येन कारणेन मान्यते महाशिवरात्रि, अभवत् स्म इदम् घटनाम् !महाशिवरात्रि पर विशेष ! इसलिए मनाई जाती है महाशिवरात्रि,हुई थी यह घटना !

शिवरात्रि तदा प्रत्येक मासे आगच्छति तु महाशिवरात्रि संपूर्ण वर्षे एकदा आगच्छति ! फाल्गुन मासस्य कृष्ण पक्षस्य चतुर्दशिम् महाशिवरात्र्या: उत्सवम् मान्यते ! अस्यदा वर्ष २०२१...

वीरों का बसंत : वीरों के जीवन में केवल एक ही रंग होता है…..रक्त का, शौर्य का, बाहुबल का रंग ,लाल रंग!

बसंत! ऋतुओं में ऋतुराज! सबके लिए इसके अपने मायने हैं,अपने अर्थ हैं! जहां यह बच्चों के लिए रँग और गुलाल का आकर्षण लेकर आता...

एससी/एसटी विधेयकस्य दुरुपयोगस्य विना पातकस्य च् २० वर्षमेव कारागार:,विष्णु तिवार्या: कथानक श्रुत्वा रुदिष्यन्ते भवतः अपि ! SC/ST Act का दुरूपयोग और बिना गुनाह के...

उत्तरप्रदेशस्य ललितपुरस्य वासिन् विष्णु तिवार्या: कथानक यावत् पीडायुक्तमस्ति तावतेव तत् अस्माकं तंत्रे प्रश्नचिह्नमपि उत्थायति ! विष्णु तिवारी: स्व जीवनस्य महत्वपूर्ण २० वर्षम् विना कश्चितैव...
spot_img