44 C
New Delhi

इतिहास

नरसिंह यादवस्य भोजने मादकद्रव्याणां मिश्रितं अकरोत्-बृजभूषण शरण सिंह: ! नरसिंह यादव के खाने में मिलाया गया था नशीला पदार्थ-बृजभूषण शरण सिंह !

उत्तरप्रदेशस्य बि. जे. पि. सदस्यः तथा रेस्लिङ्ग्-फ़ेडरेशन् इत्यस्य पूर्व-अध्यक्षः ब्रिज्-भूषण्-शरण्-सिङ्घ् इत्येषः महत् प्रकटीकरणं कृतवान्। बृजभूषण् शरण् सिङ्घ् इत्येषः शुक्रवासरे (१७ मे २०२४) कर्नल्-गञ्ज् इत्यत्र स्वपुत्रस्य करण्-भूषण्-सिङ्घ् इत्यस्य समर्थने जनसभां...

स्विट्ज़र्ल्याण्ड्-देशस्य एकः दलितः राहुलगान्धी इत्यनेन सह 91 दिनानि यावत् निवसत्, ततः काङ्ग्रेस्-पक्षस्य वास्तविकं मुखं ज्ञातवान् ! स्विट्जरलैंड से आया एक दलित, 91 दिन राहुल...

सद्यः एव काङ्ग्रेस्-नेता राहुल्-गान्धी इत्यस्य न्याययात्रायां भागम् अगृह्णात् नितिन्-परमार नामकः दलित-व्यक्तिः सामान्यजनैः सह कथं व्यवहारः कृतः इति विवरणं...

बङ्गाल्-प्रदेशस्य प्रत्येकः अङ्गुलः भूमिः मुस्लिम्-जनानां अस्ति, स्वतन्त्रभारते सूरसा रूपेण मतानुयायिनः जमीन्दारः वर्धमानाः सन्ति ! बंगाल की इंच-इंच जमीन मुस्लिमों की, स्वतंत्र भारत में सुरसा...

सद्यः एव बङ्ग्ला-देशस्य मौलाना इत्यस्य एकं वीडियो सामाजिक-माध्यमेषु वैरल् अभवत्। दृश्यचित्रे मौलाना, बङ्गाल्-प्रदेशस्य प्रत्येकः अङ्गुलः भूमिः मुस्लिम्-जनानां अस्ति...

इदं लघु-पाकिस्तानदेशः अस्ति, अत्र हिन्दूनां आगमनम् निषेध: ! ये मिनी पाकिस्तान है, यहाँ हिंदुओं का आना मना है ?

२०२४ मे ६ दिनाङ्के छत्तीसगढस्य बिलासपुरे अर्षद्, नफीस्, शोयब्, राजा खान् अथवा सज्जद् अली इत्येतैः जीवन्दीप् सिङ्घ् नामकः...

गृहे प्रत्यागमनम्, फरजाना पल्लवी भवति, नर्गिस् मानसी भवति ! घर वापसी, फरजाना बनी पल्लवी, नरगिस हुई मानसी !

उत्तरप्रदेशस्य बरेली-मोरादाबाद्-जनपदयोः 2 मुस्लिम्-बालिकाः गृहं प्रत्यागताः सन्ति। तौ उभौ हिन्दुधर्मं स्वीकृत्य हिन्दु-बालिकानां विवाहम् अकुर्वन्। रामपुरस्य फर्हाना बरेली नगरे...
spot_img

अकबर शैतान : अकबर की महानता सिर्फ एक छलावा।

दुनिया, जिन्हें महान बनाकर पेश करती है अक्सर, उतने महान होते नहीं वे लोग! उनकी महानता थोपी हुई महानता होती है! उनके शैतानी कामों...

कोरोना इति कारणम् कालात् पूर्व सम्पादिष्यते कुंभमेलकम् ! कोरोना के कारण समय से पहले समाप्त हो जाएगा कुंभ मेला !

कुंभ मेलके कोरोना महामार्या: प्रभाव द्रक्ष्यते ! मेलके वृहद संख्यायाम् श्रद्धालुणाम् एवं यतीनां पॉजिटिव मेलनस्यानंतरमधुनाखाड़ा: इति आध्यात्मिक एवं सांस्कृतिक आयोजनेण द्रुतम् निर्मितुमारंभिताः ! कुंभ मेले...

मथुरायाः श्रीकृष्ण जन्मभूमि प्रकरणे दृढ़कथनं, आगरायाः रक्तप्राचीरस्य भूम्याभ्यांतरे स्थितं सन्ति मंदिरस्य प्रतिमाम् ! मथुरा के श्रीकृष्ण जन्मभूमि मामले में दावा, आगरा के लालकिले में...

जी न्यूज इत्यस्य एकस्य सूचनायाः अनुसारम् उत्तरप्रदेशस्य मथुरा जनपदे चरितं श्रीकृष्ण जन्मभूमि प्रकरणे नव परिवर्तनमागतम् श्रीकृष्ण जन्मभूमि मुक्त्यान्दोलन समित्या: कथनमस्ति तत ठाकुर केशवदेवस्य भव्य...

कहानी नम्बी नारायणन की – जानिये किस तरह से कांग्रेस और लेफ्ट ने भारत के स्पेस प्रोग्राम को बर्बाद किया

कभी कभी एक इंसान के साथ की गयी नाइंसाफी पूरे देश के साथ गद्दारी होती है। जी हाँ, आपने सही सुना, आज हम आपको...

महोल्लासेन मानितम् देशे रंगोत्सव: ! धूमधाम से मनाई गयी देश में होली !

कोरोना विषाणो: बर्धितं प्रकरणानां मध्य प्रीत्या: बन्धुत्वस्य च् उत्सवम् महोल्लासेन मानितं ! रविवासरस्य रात्रि होलिकादहन कृतम् ! प्रधानमंत्री नरेंद्र मोदी: राष्ट्रपति रामनाथ कोविंद: देशवासिन्...

काशी विश्वनाथ का रक्तरंजित इतिहास

सन 1644 ईसवी का काशी! संसार की प्राचीनतम नगरी! आदिनाथ शिव का निवास स्थान! भारतवर्ष की संस्कृति का केंद्र बिंदु! अयोध्या और मथुरा के...
spot_img