26.8 C
New Delhi

Tag: A new virus

spot_imgspot_img

रूसे जीवितमभवत् ४८५०० वर्षाणि पुरातन जोम्बी विषाणु, विश्वे आगतवान कोरोनायापिवृहत् संकटम्, सदिभिः हिमे सन्निपतं स्म, ग्लोबल वार्मिंगतः निस्सरेत् बहिः ! रूस में जिंदा हुआ...

अधुना जनाः कोरोना महामारीतः न पारम् याति स्म विश्वे चेकं नव वृहत् च् महामार्या: संकटमागतवान ! मान्यते ततेतिदा संकटम् कोरोना माहमारीतः अपि भयावह भवितुं...

ओमिक्रोन इतस्यानंतरमधुना नवभयकर: विषाणुना उत्पादितं संकटम्, त्रिषुतः एकस्य रुग्णस्य निधनम् ! ओमिक्रॉन के बाद अब नए खतरनाक वायरस से मचा हडकंप, तीन में...

केवल प्रतीक चित्र ओमिक्रोन किं न तीव्रतायाः प्रसरकमसि, तु कोविड- १९ इतस्य तुलनायां न्यून घातकं रमितं ! तु अधुना विषाणो: एकमधिकं घातकं वैरिएंट न्योकोव दक्षिण...