35.1 C
New Delhi

Tag: Hindu Goddess

spot_imgspot_img

पैगंबर मोहम्मदस्य यदा जन्ममपि नाभवत् स्म, तदात् अमरनाथ कंदरे भवति पूजनम्-अर्चनम् !पैगंबर मोहम्मद का जब जन्म भी नहीं हुआ था, तब से अमरनाथ गुफा...

मम हिंदू भ्रातरः येन कारणं इति असत्यं न कुर्वन्तु तत अमरनाथ कंदरस्य अन्वेषणं एकः मुस्लिम: कृतरासीत् ! ज्ञायतु अमरनाथस्य संपूर्ण इतिहास कुत्रचित स्व बालकान्...

भगवतः शिवेण संलग्न: केचन रोचकतथ्यं !भगवान शिव से जुड़े कुछ रोचक तथ्य !

भगवतः शिवस्य कश्चित मातु-पितु नास्ति ! तेन अनादि मानितं ! अर्थतः यत् सदैवातासीत् ! यस्य जन्मस्य कश्चित तिथिम् नास्ति ! भगवान शिव का कोई माता-पिता...

मथुरायाः श्रीकृष्ण जन्मभूमि प्रकरणे दृढ़कथनं, आगरायाः रक्तप्राचीरस्य भूम्याभ्यांतरे स्थितं सन्ति मंदिरस्य प्रतिमाम् ! मथुरा के श्रीकृष्ण जन्मभूमि मामले में दावा, आगरा के लालकिले में...

जी न्यूज इत्यस्य एकस्य सूचनायाः अनुसारम् उत्तरप्रदेशस्य मथुरा जनपदे चरितं श्रीकृष्ण जन्मभूमि प्रकरणे नव परिवर्तनमागतम् श्रीकृष्ण जन्मभूमि मुक्त्यान्दोलन समित्या: कथनमस्ति तत ठाकुर केशवदेवस्य भव्य...

महाशिवरात्र्याम् विशेषं ! येन कारणेन मान्यते महाशिवरात्रि, अभवत् स्म इदम् घटनाम् !महाशिवरात्रि पर विशेष ! इसलिए मनाई जाती है महाशिवरात्रि,हुई थी यह घटना !

शिवरात्रि तदा प्रत्येक मासे आगच्छति तु महाशिवरात्रि संपूर्ण वर्षे एकदा आगच्छति ! फाल्गुन मासस्य कृष्ण पक्षस्य चतुर्दशिम् महाशिवरात्र्या: उत्सवम् मान्यते ! अस्यदा वर्ष २०२१...

सम्प्रत्या: रेडियो तरंगै: भविष्यति अमरनाथ भक्तानां रक्षणम् ! अबकी बार रेडियो फ्रीक्वेंसी से होगी अमरनाथ श्रद्धालुओं की निगरानी !

अस्य वर्षस्य अमरनाथयात्राम् गृहित्वाधुनाया तत्परतानां अवलोकनम् क्रियते ! बुधवासरम् जम्मू स्थित राजभवने उपराज्यपालस्य प्रमुख सचिवः अमरनाथ श्राइनायोगस्य मुख्य कार्यकारी अधिकारी च् नितेश्वर कुमारस्य अध्यक्षतायाम्...