42.9 C
New Delhi

Tag: Lord Shiva

spot_imgspot_img

कैलाश पर्वतस्य चंद्रस्य च् रहस्यम् ! कैलाश पर्वत और चंद्रमा का रहस्य !

कैलाश पर्वतं एकं असिद्ध रहस्यमस्ति, कैलाश पर्वतस्य एतै: रहस्यै: नासापि विस्मित: अभवत्, कैलाश पर्वतं, अस्य ऐतिहासिक पर्वतं अद्यैव वयं सनातनी भारतीय: जनाः शिवस्य वासम्...

शिवलिंगम् कश्चित साधारणम् (मूर्ति) नास्ति पूर्ण विज्ञानमस्ति ! शिवलिंग कोई साधारण (मूर्ति) नहीं है पूरा विज्ञान है !

फोटो साभार सोशल मीडिया साइट शिवलिंगम् विराजन्ते त्रय: देवा:, सर्वात् अधो अंश: यत् अधो स्थितयति तत ब्रह्म अस्ति, द्वितीय मध्यस्य अंश: तत भगवतः विष्णो: प्रतिरूप:...

देवानां देवः महादेवस्य तत पवित्र स्थानम् यत्राधुनिक विज्ञानम् वैज्ञानिका: चनुत्तीर्ण: ! देवों के देव महादेव का वह पवित्र स्थान जहाँ पर आधुनिक विज्ञान और...

फोटो साभार सोशल मीडिया कैलाश पर्वतं, यत्र वासमस्ति देवानां देवः महादेवस्य, यत्राद्यैव कश्चितापि जनाः न प्राप्तुं शक्नुता:, तादृशम् तर्हि विश्वस्य सर्वात् उच्चै: शिखरम् गौरी शंकरमस्ति...

नंदिण: प्रतीक्षा पूर्णभवितमस्ति, महादेवस्य साक्षात्कार तेन भवितमस्ति ! काशी विश्वनाथ: ! नंदी की प्रतीक्षा पूरी होने को है, महादेव के साक्षात्कार उन्हें होने को...

महंत पन्ना कूपे कूर्दनेण पूर्वम् नंदिण: पार्श्व गतः, नेत्रे आवृतस्य तस्य च् कर्णे कथितुं आरंभितः, विपत्ति भगवतः रामे अपि आगतवान स्म, त्रिलोक स्वामिनी सीताम्...

पैगंबर मोहम्मदस्य यदा जन्ममपि नाभवत् स्म, तदात् अमरनाथ कंदरे भवति पूजनम्-अर्चनम् !पैगंबर मोहम्मद का जब जन्म भी नहीं हुआ था, तब से अमरनाथ गुफा...

मम हिंदू भ्रातरः येन कारणं इति असत्यं न कुर्वन्तु तत अमरनाथ कंदरस्य अन्वेषणं एकः मुस्लिम: कृतरासीत् ! ज्ञायतु अमरनाथस्य संपूर्ण इतिहास कुत्रचित स्व बालकान्...

भगवतः शिवेण संलग्न: केचन रोचकतथ्यं !भगवान शिव से जुड़े कुछ रोचक तथ्य !

भगवतः शिवस्य कश्चित मातु-पितु नास्ति ! तेन अनादि मानितं ! अर्थतः यत् सदैवातासीत् ! यस्य जन्मस्य कश्चित तिथिम् नास्ति ! भगवान शिव का कोई माता-पिता...