36.1 C
New Delhi

भाजपा सांसद: साक्षी महाराजस्य याचनां, पूर्णदेशे हिजाबे प्रतिबंधितुं विधेयकम् निर्मयेत् ! भाजपा सांसद साक्षी महाराज की मांग, पूरे देश में हिजाब पर प्रतिबंध लगाने के लिए कानून बने !

Date:

Share post:

भारतीय जनता दलस्योत्तरप्रदेशस्य उन्नावतः सांसद: साक्षी महाराज: पूर्णदेशे हिजाबधारणे प्रतिबंधितुं विधेयकस्य याचनां कृतमस्ति ! सः हिजाब कलहम् उद्दताय विपक्षस्यापि आलोचनाम् कृतः !

भारतीय जनता पार्टी के उत्तर प्रदेश के उन्नाव से सांसद साक्षी महाराज ने पूरे देश में हिजाब पहनने पर प्रतिबंध लगाने के लिए कानून की मांग की है ! उन्होंने हिजाब विवाद को भड़काने के लिए विपक्ष की भी आलोचना की !

भाजपा नेता कथित: तत विपक्षम् हिजाब प्रकरणम् निर्वाचने आनीतं ! इदम् विधेयकं (यूनिफार्म इत्याय) कर्नाटके निर्मितमासीत् जनाः चिदम् कलहम् उत्तरे कृतवन्तः स्म ! तु मयानुभवामि तत पूर्णदेशे हिजाबे प्रतिबंधितुं एकं विधेयकं निर्माणीयं !

भाजपा नेता ने कहा कि विपक्ष हिजाब मुद्दे को चुनाव में लाया ! यह नियम (यूनीफॉर्म के लिए) कर्नाटक में बनाया गया था और लोगों ने यह झगड़ा जवाब में किया था ! लेकिन मुझे लगता है कि पूरे देश में हिजाब पर प्रतिबंध लगाने के लिए एक कानून बनाया जाना चाहिए !

कर्नाटके हिजाबस्य विरोधमस्य वर्षम् जनवर्याम् आरंभितं यदा राज्यस्य उडुपी जनपदस्य सर्वकारी बालिका पीयू विद्यालयस्य केचन छात्रा: आरोपम् आरोपिता: तत ताभिः कक्षासु गमनेण अवरोधितं !

कर्नाटक में हिजाब का विरोध इस साल जनवरी में शुरू हुआ जब राज्य के उडुपी जिले के सरकारी गर्ल्स पीयू कॉलेज की कुछ छात्राओं ने आरोप लगाया कि उन्हें कक्षाओं में जाने से रोक दिया गया !

विरोधस्य काळम् केचन छात्रा: दृढ़कथनम् कृतवती तत ताभिः हिजाब धारणाय विद्यालये प्रवेशतः वंचितं ! इति घटनायाः अनंतरम् विजयपुरा स्थितं शांतेश्वर शैक्षणिक न्यासे विभिन्न विद्यालयानां छात्रा: भगवा उत्तरीयवस्त्रं धारित्वा प्राप्ता: ! इदमेव स्थितिं उडुपी जनपदस्य बहु विद्यालयेषु अपि रमितानि !

विरोध के दौरान कुछ छात्राओं ने दावा किया कि उन्हें हिजाब पहनने के लिए कॉलेज में प्रवेश से वंचित कर दिया गया ! इस घटना के बाद विजयपुरा स्थित शांतेश्वर एजुकेशन ट्रस्ट में विभिन्न कॉलेजों के छात्र भगवा स्टोल पहनकर पहुंचे ! यही स्थिति उडुपी जिले के कई कॉलेजों में भी रही !

वस्तुतः, प्री-यूनिवर्सिटी शिक्षायोगम् एकं विधेयकं प्रस्तुतं स्म यस्मिन् कथितं स्म तत छात्रा: केवलं विद्यालयप्रशासनेण अनुमोदित यूनिफॉर्म धारितुं शक्नोन्ति विद्यालयेषु च् कश्चितापि अन्य धार्मिक प्रथानां आज्ञाम् न दाष्यते !

दरअसल, प्री-यूनिवर्सिटी शिक्षा बोर्ड ने एक सर्कुलर जारी किया था जिसमें कहा गया था कि छात्र केवल स्कूल प्रशासन द्वारा अनुमोदित यूनीफॉर्म पहन सकते हैं और कॉलेजों में किसी भी अन्य धार्मिक प्रथाओं की अनुमति नहीं दी जाएगी !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

कर्णाटके गृहं प्रति अश्लीलानि छायाचित्राणि दर्शयित्वा मतदानं न कर्तुं प्रार्थयन्तु ! कर्नाटक में घर-घर जाकर अश्लील फोटो दिखा वोट न करने की अपील !

कर्णाटक-महिला-आयोगः मुख्यमन्त्रिणं सिद्धरमैया-वर्यं पत्रम् अलिखत् यत् एकस्मिन् प्रकरणस्य एस्. ऐ. टि. अन्वेषणं कर्तव्यम् इति। कर्नाटक-महिला-आयोगः हसन्-नगरे वैरलस्य कथितस्य...

सन्देशखली-नगरे टी. एम्. सी. नेता हाफिज़ुल् खान् इत्यस्य निवासस्थाने गोला-बारुदः विदेशीय-पिस्तोल् चलभत् ! संदेशखाली में TMC नेता हफीजुल खान के ठिकाने पर मिला गोला...

केन्द्रीय-अन्वेषण-विभागेन (सि. बि. आई.) शुक्रवासरे (एप्रिल् २६, २०२४) पश्चिमबङ्गालराज्यस्य सन्देशखली-नगरे आक्रमणानि कृतानि। सन्देशखली-नगरे सी. बी. आई. इत्यनेन महतीं...

काङ्ग्रेस्-पक्षः प्रथमवारं मुस्लिम्-आरक्षणम् आनयत्-भाजपा ! कांग्रेस ही लेकर आई थी पहली बार मुस्लिम आरक्षण-भाजपा !

कर्णाटके काङ्ग्रेस्-पक्षस्य प्रचारयन्त्रं स्वसंरक्षणार्थं सामाजिकमाध्यमेषु सक्रियम् अस्ति। एतेषां सर्वान् मुस्लिम्-जनान् आरक्षणे स्थापयितुं कार्यं काङ्ग्रेस्-पक्षेन न कृतम्, अपितु देवेगौडा-सर्वकारेण...

बिलाल् हुसैन् नामकः हिन्दुनाम्ना बालिकानां कृते अश्लीलसन्देशान् प्रेषयति स्म। बिलाल हुसैन हिंदू नामों से लड़कियों को भेजता था अश्लील मैसेज !

अस्साम्-राज्यस्य राजधान्यां गुवाहाटी-नगरे आरक्षकैः मोहम्मद् बिलाल् हुसैन् नामकः अपराधी गृहीतः। बिलाल् एकं बालिकाम् तस्याः मित्राणि च सैबर्स्टाल्किङ्ग् करोति...