29.1 C
New Delhi

Tag: covid-19 vaccine

spot_imgspot_img

कोरोना संक्रमणेन द्रुतं रमितं तदा स्वीकरोन्तु इमानि युक्ति ! कोरोना संक्रमण से दूर रहना है तो अपनाएं ये उपाय !

कोविड-१९ इत्यस्य द्वितीय प्रहारम् बहु घातकं बद्यते ! स्वास्थ्य विशेषज्ञानां कथनानि सन्ति तत महामार्या: इदम् द्वितीय प्रहारम् पूर्वतः अधिकं संक्रमकमस्ति ! अर्थतः तत इदम्...

आगच्छन्तु ज्ञायति तत कोरोनायाम् विशेषज्ञानां मतानि ! आइए जानते हैं कि कोरोना पर विशेषज्ञ की राय !

देशे सघनितं कोरोना संकटस्य मध्य स्वास्थ्य विशेषज्ञा: एकदा पुनः जनान् बदितानि तत संक्रमणस्यानियंत्रितं तीव्रतां कश्चित प्रकारम् नियंत्रित कर्तुम् शक्नोति ! देश में गहराते कोरोना संकट...

यदि प्राणवायु स्तरं न्यूनमसि तदा भीत: न, प्रोन पोजिशन तः लब्धिष्यति सहाय्य ! अगर आक्सीजन स्तर कम हो तो डरे नहीं, प्रोन पोजिशन से...

भारतेदानीं कालम् कोरोनायाः द्वितीय प्रहारस्य समाघातम् करोति ! देशस्य भिन्न भिन्न नगरेषु चिकित्सालय स्वयं प्राणवायु सिलेंडर इत्यस्य न्यूनतायाः समाघातम् कुर्वन्ति तदा रुग्णानां स्वांस इत्यवरोधितानि...

प्रधानमंत्रिण: मुख्य वैज्ञानिक सलाहकार: बदित:, कदा क्षीण भविष्यति कोरोनायाः द्वितीय प्रहारम् ! प्रधानमंत्री के मुख्य वैज्ञानिक सलाहकार ने बताया, कब कमजोर होगी कोरोना की...

प्रधानमंत्रिण: मुख्य वैज्ञानिक सलाहकार: प्रवक्ता के विजयराघवन: कथितः तत इति मासस्य अन्ते देशे चरित: कोरोनायाः द्वितीय प्रहारस्य क्षीणस्य संभावनामस्ति ! प्रधानमंत्री के मुख्य वैज्ञानिक सलाहकार...

इमे द्वे कारणाभ्यां कोरोनायाः आघाते बहु आगताः युवा: ! इन दो वजहों से कोरोना की चपेट में ज्यादा आ रहे युवा !

कोरोनायाः द्वितीय प्रहारम् देशे गम्भीर्य स्थितिम् उत्पादितम् ! महाराष्ट्रेण, इंद्रप्रस्थेन,उत्तरप्रदेशेन, छत्तीसगढ़ेन सह द्वादशानि राज्येषु इदम् महामारी अनियंत्रितं अभवन् ! इंद्रप्रस्थे षड दिवसानां लॉकडाउन इति...

योगी सर्वकारस्य निर्णयम्, उत्तरप्रदेशे सर्वान् निःशुल्के लब्धिष्यति कोविड-१९ सुरक्षा औषधि ! योगी सरकार का फैसला, उत्तर प्रदेश में सभी को फ्री में मिलेगी कोविड-19...

उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथस्य अध्यक्षतायाम् भौमवासरम् मंत्रिपरिषदस्य अंतर्जाल माध्यमेन गोष्ठ्याम् १ मई २०२१ तः १८ वर्षातधिकम् आयुयुक्त जनान् कोविड टीकाकरण सौविध्य प्रदानाय प्रधानमंत्री नरेंद्र...