37.9 C
New Delhi

Tag: hinduism

spot_imgspot_img

बांग्लादेशे हिन्दुषु अत्याचारस्य विरोधे प्रदर्शनम् !बांग्लादेश में हिंदुओं पर अत्याचार के विरोध में प्रदर्शन !

बांग्लादेशे हिंदवः विशेषरूपे हिंदू शिक्षकानां सततं भविताः हननाणां हिंदू महिलाभिः च् दुष्कर्मस्य घटनायाः विरोधे विगत सायं चटगांवे केचन नगरेषु च् हिंदू समुदायानि प्रदर्शनम् कृत्वा...

अमृतसरे अस्ति हिन्दुनां एकं स्वर्णमंदिर श्री दुर्गियाना तीर्थम् ! अमृतसर में है हिन्दुओं का एक गोल्डन टेम्पल श्री दुर्गियाना तीर्थ !

अमृतसरे एकं स्वर्णमंदिरं नापितु द्वे स्वर्णमंदिरे स्त: ! एकस्य हिन्दुनां द्वितीयं च् सिखानां ! हिंदवः जनाः पंजाबम्, अमृतसरम् तर्हि सिखानां स्वर्णमंदिरम् तर्हि गच्छन्ति, तु...

हिंदू कदापि ईद मुबारक इति न कथिष्यति यदीदम् पुस्तकम् पठिष्यति ! हिंदू कभी ईद मुबारक नहीं कहेंगे अगर ये किताब पढ़ लेंगे !

प्रतीक चित्र लेख का आधार और स्रोत- किताब- तुगलककालीन भारत, अनुवादक- सैयद अतहर अब्बास रिजवी, प्रोजेक्ट-अलीगढ़ मुस्लिम यूनिवर्सिटी, प्रकाशन राजकमल ! भवान् सदैव दर्शितुं भविष्यति !...

ज्ञायतु अक्षय तृतीया कदास्ति, इति दिवसं कर्तुं शक्नोति कश्चितापि शुभकार्यम् ! जानिए अक्षय तृतीया कब है, इस दिन कर सकते हैं कोई भी शुभ...

हिंदू धर्मशास्त्राणां अनुसारमक्षय तृतीयायाः तिथि बहु इव शुभ मंगलकारिन् मान्यते ! अक्षय तृतीया प्रत्येक वर्षम् वैशाखमासस्य शुक्लपक्षस्य तृतीया तिथिम् मान्यते ! इतिदा ३ मई...

केशवात्मानंद महाराज:, अफ्रीकायां वसित्वापि सनातन पद्धतिम् न त्यजित: ! केशव आत्मानन्द महाराज, अफ्रीका में बसकर भी सनातन पद्धति को नहीं त्यागा !

१८७४ तमे इति बालकस्य कुटुंबोत्तरप्रदेशस्य सुल्तानपुरतः गत्वा साउथ अफ्रीकायां वसितं स्म ! स्वमूळै: सहस्राणि महाल्वमन्तरे तत धर्मविहीन देशे सः कुटुंबाद्यापि स्वसंस्कृत्या: उत्तरछद: धारित्वा धर्मस्य...

भवन्तः पुष्पा चलचित्रम् अवश्यमेव दर्शयन्तु, इदमस्ति कारणम् ! आप सभी पुष्पा फिल्म अवश्य ही देखें, यह है कारण !

पुष्पराजस्य विशेष मित्रस्य नाम केशव: आसीत् ! पुष्पराजस्य मातु: नाम पार्वती आसीत् ! तस्य पितुः नाम वेंकटरमण: आसीत् ! तस्य प्रियायाः नाम श्रीवल्ली आसीत्...