27.9 C
New Delhi

Tag: News in samskritam

spot_imgspot_img

मुख्य न्यायाधीश एनवी रमना: कथित: संसदे गुणवत्तापूर्ण वार्तालापस्य न्यूनता, विधेयकानां पश्चस्याभिप्राय ज्ञातम् न भवितं ! मुख्य न्यायाधीश एनवी रमना ने कहा संसद में गुणवत्तापूर्ण...

भारतस्य मुख्य न्यायाधीश एनवी रमना: संसदे गुणवत्तापूर्ण वार्तालापस्य न्यूनतायां निराशा व्यक्तमस्ति ! सः वर्तमान स्थितिम् एकम् खेदपूर्ण स्थितिम् कथित: ! भारत के मुख्य न्यायाधीश एनवी...

अफगानिस्ताने बर्धितं शक्त्या: मध्य भारतम् तालिबानस्याश्वासनम् चेतम् द्वे वा, पाकतः संबंधयो अपि बदितं ! अफगानिस्तान में बढ़ती धमक के बीच भारत को तालिबान का...

अफगानिस्ताने तालिबान सततमाधिपत्यं करोतीति ! तालिबानस्य बर्धितं हिंसक गतिविधिनां मध्यात्र सुरक्षा स्थितिम् गृहीत्वा वृहद चिंतामोत्पादितं ! अफगानिस्‍तान में तालिबान लगातार पांव पसार रहा है !...

ग्राउंड जीरो इत्ये योगी:, वाराणस्यां जलप्लावन् ग्रस्त क्षेत्राणां नौकाया कृतः भ्रमणम्, मुख्यमंत्री असि तर्हि इदृशं ! ग्राउंड जीरो पर योगी, वाराणसी में बाढ़ग्रस्‍त क्षेत्रों...

उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: गुरूवासरम् वाराणसी प्राप्त: ग्राउंड जीरो इत्ये च् अवतरित्वा जलप्लावन् ग्रस्त क्षेत्राणां भ्रमणित्वा जलप्लावन् पीड़ितान् सर्वकारम् प्रति उप्लब्धम् कारीतम् राहत कार्यानां...

कृषक नेता भानु प्रताप बदित: शतप्रतिशत कुटिल: अस्ति राकेश टिकैत:, इंद्रप्रस्थ सीमायाम् आतंक प्रसारयति आतंक ! किसान नेता भानु प्रताप बोले 100 फीसदी बेईमान...

कृषक संगठन भारतीय कृषक संगठनस्य राष्ट्रीय अध्यक्ष: भानु प्रताप सिंह: कृषक नेता राकेश टिकैते तीक्ष्ण प्रहारम् कृत: ! सः कथित: तत राकेश टिकैत: इंद्रप्रस्थ...

शिवराजस्य मंत्रिण: याचनां, बदित: यत् गौ: न पालयितं तेन निर्वाचनम् रणस्याधिकारम् न लब्धितं ! शिवराज के मंत्री की मांग, बोले जो गाय नहीं पालता...

मध्यप्रदेशे शिवराज सिंह चौहानस्य मंत्री हरदीप सिंह डांग: सर्वकारेण याचनां धृतमस्ति हरदीप सिंह डांगस्यानुरूपम् यत् गौ: न पालयितं तेन निर्वाचनम् रणस्याधिकारम् न लब्धितं ! मध्य...

किंचितैव कश्मीरियत मयि अप्यास्ति-राहुल गांधी:, स्वांगकर्तु: अग्रिम नाट्यम् ! थोड़ी सी कश्मीरियत मुझमें भी है-राहुल गांधी, ड्रामेबाज का अगला ड्रामा !

जम्मू-कश्मीरस्य भ्रमणे प्राप्त: कांग्रेस नेता राहुल गांधी: कथित: तत तस्मिनपि किंचित कश्मीरियत इति मयि अप्यास्ति कुत्रचित इंद्रप्रस्थे प्रयागराजे वासतः पूर्व मयि पूर्वज: कदा कश्मीरे...