40.1 C
New Delhi

Tag: Terrorist Country

spot_imgspot_img

किं पकिस्तानस्य जलमपि अवरुध्दिष्यति भारतं ? क्या पाकिस्तान का पानी भी बंद करेगा भारत ?

वर्ष १९६० तमे अभवत् सिंधु जल सन्ध्यां संशोधनाय भारतं पकिस्तानम् सूचनाम् प्रस्तुतवान् ! भारतस्य कथनमस्ति तत पकिस्तानस्य कार्यवहनानि संध्या: प्रावधानानां तस्य कार्यान्वयनस्य च् उल्लंघनम्...

पुत्रिमपहृतवान्, पुत्रम् हतवान्, हठयोगे वृद्धा हिंदू माता, अब्दुल्लायां एकं प्राथमिकी एव न पंजिकरोति पकिस्तानस्यारक्षकः ! बेटी को उठा ले गया, बेटे को मार डाला,...

सहवासिन् देश पकिस्तानम् हिंदू अल्पसंख्यक समुदायेभ्यः नरकमभवत् ! अत्र हिंदू महिलानां अपहरणस्य, दुष्कर्मस्य हननस्य च् घटना: साधारण वार्तास्ति ! पकिस्तानस्येस्लामिन् कट्टरपंथाधृतं सर्वकारायापि इदम् वृहत्...

भारतमेव न, संपूर्ण विश्वाय शिरशूलमस्ति पकिस्तानम्, बहु आतंकी घटनाभिः सम्यक् संलग्नम् संबंधम् ! भारत ही नहीं, पूरी दुनिया के लिए सिरदर्द है पाकिस्‍तान, कई...

भारतीय जनतादलस्य वरिष्ठनेता राममाधव: कथित: ततातंकिन् शरणस्थलकः पकिस्तानम् संपूर्ण विश्वाय शिरशूलमस्ति कुत्रचित संपूर्णविश्वे भवका: सर्वा: वृहदा: आतंकी घातानां संबंधं तत्रै: संलग्नं भवन्ति ! भारतीय जनता...

आतंकस्य प्रकरणे पकिस्तानस्य कथन्यां करन्यां च् सदैव रमति अन्तरम्:-सूचनां ! आतंकवाद के मुद्दे पर पाकिस्तान की कथनी और करनी में हमेशा रहा हैं अंतर:-रिपोर्ट...

पकिस्तानमातंकम् च् द्वे परस्परं पूरके स्त: ! वस्तुतः पकिस्तानमातंकस्य विरुद्धम् रणे स्वं सम्मिलितस्य वार्ता तर्हि करोति ! तु भूमिस्तरे तत भिन्न रूपम् प्रदर्शयति, अर्थतः...

अन्वेषणे पकिस्तानी आतंकी अशरफ: कथिष्यते रहस्यं, इंद्रप्रस्थोच्चन्यायलयस्य, आरक्षक मुख्यालयस्य सुचिन् कृतमासीत् ! पूछताछ में पाकिस्तानी आतंकी अशरफ उगलने लगा राज, दिल्ली HC, पुलिस HQ...

इंद्रप्रस्थस्य रमेशोद्यानेण भौमवासरमवरुद्धम् पकिस्तानी आतंकी अशरफ: अन्वेषणे रहस्यं कथिष्यते ! इंद्रप्रस्थारक्षकस्य विशेषदलस्य अन्वेषणे तं बहु गम्भीर्य रहस्योद्घाटनम् कृतः ! दिल्ली के रमेश पार्क से मंगलवार...

प्रथम निरीक्षित: परिचयपत्रम् पुनः आतंकिन: प्रधानाचार्याम्, शिक्षकम् गोलिकाहनताम् ! पहले चेक किया ID कार्ड फिर आतंकियों ने प्रिंसिपल, शिक्षक को गोली मारी !

आतंकिन: गुरूवासरम् श्रीनगरस्य एके विद्यालये एकस्य महिला प्रधानाचार्यायाः एकस्य शिक्षकस्य च् गोलिका हनित्वा कुटिलताया हननम् कृता: ! घाट्याः स्थितिम् परिगर्जतुम् आतंकिन: अधुना लक्ष्ययुक्त हननम्...