31.8 C
New Delhi

कांग्रेसस्य प्रवक्तापृच्छत् भाजपाया: पराजये अस्यैव प्रकारम् प्रसन्नम् भविष्यति तदात्ममंथनं कीदृशं कारिष्यति ? कांग्रेस की प्रवक्ता ने पूछा BJP की हार पर यूं ही खुश होगी पार्टी तो आत्ममंथन कैसे करेगी ?

Date:

Share post:

बङ्ग निर्वाचने भारतीय जनता दलम् लब्धम् पराजये कांग्रेसस्य केचन नेतृणाम् प्रसन्नतां व्यक्ते दलस्य प्रवक्ता रागिनी नायक कटाक्ष कृता !

बंगाल चुनाव में भारतीय जनता पार्टी (भाजपा) को मिली शिकस्त पर कांग्रेस के कुछ नेताओं के खुशी जाहिर करने पर पार्टी की प्रवक्ता रागिनी नायक ने तंज कसा है !

दलस्य तीक्ष्ण प्रवक्तापृच्छत् तत यदि वयं (कांग्रेसी) मोदिण: पराजयैव स्व प्रसन्नतां अन्विक्ष्यते तदा स्व पराजये आत्ममंथनं कीदृशं करिष्यन्ति ! निर्वचने टीएमसी इत्यस्य जये कांग्रेसस्य पूर्वाध्यक्ष: राहुल गांधी: रविवासरम् एकम् ट्वीतं कृतवान !

पार्टी की तेज तर्रार प्रवक्ता ने पूछा है कि यदि हम (कांग्रेसी) मोदी की हार में ही अपनी खुशी ढूंढते रहेंगे तो अपनी हार पर आत्म-मंथन कैसे करेंगे ! चुनाव में टीएमसी की जीत होने पर कांग्रेस के पूर्व अध्यक्ष राहुल गांधी ने रविवार को एक ट्वीट किया !

स्व इति ट्वीते सः कथितः भाजपाम् बहु असाधु पराजिताय बङ्गस्य जनाः एवं ममता महाशयं साधुवाद दत्तम् कालम् मह्यं प्रसन्नतां भवति !

अपने इस ट्वीट में उन्होंने कहा भाजपा को बुरी तरह पराजित करने के लिए बंगाल की जनता एवं ममता जी को धन्यवाद देते समय मुझे खुशी हो रही है !

रविवासरम् ५ राज्यानां निर्वाचनी परिणामागतम् स्पष्टमस्ति तत कांग्रेस प्रवक्तायाः सैनम् राहुलं प्रत्यास्ति ! बंगस्य राजनीतिक इतिहासे इदृशं प्रथमदा अभवत् यदा कांग्रेसं एकमपि आसनम् न लब्धम् !

रविवार को 5 राज्यों के चुनाव नतीजे आए जाहिर है कि कांग्रेस प्रवक्ता का इशारा राहुल की तरफ है ! बंगाल के राजनीतिक इतिहास में ऐसा पहली बार हुआ है जब कांग्रेस को एक भी सीट नहीं मिली है !

रविवासरम् बङ्गस्य, असमस्य, तमिलनाडो:, केरलस्य केंद्रशासित प्रदेश पुडुचेरिण: च् निर्वाचनी परिणामागतानि ! तमिलनाडुम् त्यक्त्वा शेषम् सर्वेषु राज्येषु कांग्रेसस्य पराजयं अभवत् ! असमे एआईयूडीएफ इत्येन सह गमनस्य तस्य निर्णयम् सद् प्रमाणित नाभवत् !

रविवार को बंगाल, असम, तमिलनाडु, केरल और केंद्रशासित प्रदेश पुडुचेरी के चुनाव नतीजे आए ! तमिलनाडु को छोड़कर बाकी सभी राज्यों में कांग्रेस की पराजय हुई है ! असम में एआईयूडीएफ के साथ जाने का उसका फैसला सही साबित नहीं हुआ !

अत्र सोनावालस्य नेतृत्वे भाजपा एकदा पुनः सर्वकारः निर्मितुम् गच्छति ! केरलस्य ४० दशकस्य परंपरा रमति तत अत्रस्य जनाः क्रमानुसारेण वामं कांग्रेसं च् सत्ताभारम् दत्तम् तु अस्यदा इदम् परंपरापि त्रोटितं ! सीएम पिनरई विजयनस्य नेतृत्वे अत्र पुनः वामस्य सर्वकार: निर्मितुम् गच्छति !

यहां सोनावाल के नेतृत्व में भाजपा एक बार फिर सरकार बनाने जा रही है ! केरल की 40 दशक की परंपरा रही है कि यहां कि जनता बारी-बारी से लेफ्ट और कांग्रेस को सत्ता सौंपती आई है लेकिन इस बार यह परंपरा भी टूट गई ! सीएम पिनरई विजयन के नेतृत्व में यहां दोबारा लेफ्ट की सरकार बनने जा रही है !

तमिलनाडो कांग्रेस-डीएमके गठबंधनस्य जयम् तर्हि अभवत् तु अत्रापि तेन बहु प्रसन्नं भवस्य आवश्यकतां नास्ति ! अस्य राज्ये तः डीएमके इत्यस्य लघु सहयोगिण: रूपे अस्ति ! पुडिचेर्यां कांग्रेसस्य पराजयं अभवत् !

तमिलनाडु में कांग्रेस-डीएमके गठबंधन की जीत तो हुई है लेकिन यहां भी उसे ज्यादा खुश होने की जरूरत नहीं है ! इस राज्य में वह डीएमके की जूनियर पार्टनर के रूप में है ! पुडुचेरी में कांग्रेस की हार हुई है !

अत्र एनडीए इत्यस्य सर्वकारः निर्मितुम् गच्छति ! विधानसभा निर्वाचने कांग्रेसस्य केरल तः गृहित्वा बङ्गैव पराजयं अभवत् तु तः स्व पराजयेणाधिकम् द्वितीयस्य पराजये स्व प्रसन्नतां अन्वेषणति !

यहां एनडीए की सरकार बनने जा रही है ! विधानसभा चुनाव में कांग्रेस की केरल से लेकर बंगाल तक हार हुई है लेकिन वह अपनी हार से ज्यादा दूसरे के शिकस्त में अपनी खुशी ढूंढ रही है !

असमे कांग्रेसम् २९ आसनानि, केरले २१ आसनानि, पुडुचेर्यां द्वयो आसनयो तमिलनाडो १८ आसनानि लब्धानि ! राहुल: अस्यदा केरले दलस्य बहु प्रचारम् कृतवान !

असम में कांग्रेस को 29 सीटें, केरल में 21 सीटें, पुडुचेरी में दो सीटें और तमिलनाडु में 18 सीटें मिली हैं ! राहुल ने इस बार केरल में पार्टी का काफी प्रचार किया !

प्रियंका गांधी अपि इति राज्ये प्रचारम् कृतवान तु अत्र कांग्रेसस्य प्रदर्शनम् निराशापूर्ण रमितम् ! राहुल केरलस्य वायनाडेन सांसदः अपि सन्ति ! विधानसभा निर्वाचनस्य परिणामानां अनंतरम् कांग्रेसस्य विरोधिन् नेता दलप्रमुखे एकदा पुनः प्रहारक: भवितुम् शक्नोन्ति !

प्रियंका गांधी ने भी इस राज्य में प्रचार किया लेकिन यहां कांग्रेस का प्रदर्शन निराशाजनक रहा ! राहुल केरल के वायनाड से सांसद भी हैं ! विधानसभा चुनाव के नतीजों के बाद कांग्रेस के बागी नेता पार्टी अलाकमान पर एक बार फिर हमलावर हो सकते हैं !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

कर्णाटके गृहं प्रति अश्लीलानि छायाचित्राणि दर्शयित्वा मतदानं न कर्तुं प्रार्थयन्तु ! कर्नाटक में घर-घर जाकर अश्लील फोटो दिखा वोट न करने की अपील !

कर्णाटक-महिला-आयोगः मुख्यमन्त्रिणं सिद्धरमैया-वर्यं पत्रम् अलिखत् यत् एकस्मिन् प्रकरणस्य एस्. ऐ. टि. अन्वेषणं कर्तव्यम् इति। कर्नाटक-महिला-आयोगः हसन्-नगरे वैरलस्य कथितस्य...

सन्देशखली-नगरे टी. एम्. सी. नेता हाफिज़ुल् खान् इत्यस्य निवासस्थाने गोला-बारुदः विदेशीय-पिस्तोल् चलभत् ! संदेशखाली में TMC नेता हफीजुल खान के ठिकाने पर मिला गोला...

केन्द्रीय-अन्वेषण-विभागेन (सि. बि. आई.) शुक्रवासरे (एप्रिल् २६, २०२४) पश्चिमबङ्गालराज्यस्य सन्देशखली-नगरे आक्रमणानि कृतानि। सन्देशखली-नगरे सी. बी. आई. इत्यनेन महतीं...

काङ्ग्रेस्-पक्षः प्रथमवारं मुस्लिम्-आरक्षणम् आनयत्-भाजपा ! कांग्रेस ही लेकर आई थी पहली बार मुस्लिम आरक्षण-भाजपा !

कर्णाटके काङ्ग्रेस्-पक्षस्य प्रचारयन्त्रं स्वसंरक्षणार्थं सामाजिकमाध्यमेषु सक्रियम् अस्ति। एतेषां सर्वान् मुस्लिम्-जनान् आरक्षणे स्थापयितुं कार्यं काङ्ग्रेस्-पक्षेन न कृतम्, अपितु देवेगौडा-सर्वकारेण...

बिलाल् हुसैन् नामकः हिन्दुनाम्ना बालिकानां कृते अश्लीलसन्देशान् प्रेषयति स्म। बिलाल हुसैन हिंदू नामों से लड़कियों को भेजता था अश्लील मैसेज !

अस्साम्-राज्यस्य राजधान्यां गुवाहाटी-नगरे आरक्षकैः मोहम्मद् बिलाल् हुसैन् नामकः अपराधी गृहीतः। बिलाल् एकं बालिकाम् तस्याः मित्राणि च सैबर्स्टाल्किङ्ग् करोति...