26.8 C
New Delhi

इसरो प्रक्षेपिष्यति पीएसएलवी सी-५२, श्व प्रातः भविष्यति प्रक्षेपणम् ! इसरो लांच करेगा पीएसएलवी सी-52, कल सुबह होगा प्रक्षेपण !

Date:

Share post:

भारतीय अंतरिक्ष अनुसंधान संगठनम् इति वर्षस्य स्व प्रथम सैटेलाइट इतस्य प्रक्षेपणाय तत्परमस्ति ! सैटेलाइट १४ फरवरिम् प्रातः ५.५९ वादनम् प्रक्षेपितं भविष्यति !

भारतीय अंतरिक्ष अनुसंधान संगठन ने इस साल के अपने पहले सैटेलाइट की लॉन्चिंग के लिए तैयार है ! सैटेलाइट 14 फरवरी को सुबह 5:59 बजे लॉन्च होगा !

पीएसएलवी सी-५२ यानतः इति उपग्रहम् आंध्र प्रदेशस्य सतीश धवन अंतरिक्ष केंद्रं श्री हरिकोटाया प्रक्षेपितं करिष्यते !

पीएसएलवी यान से इस उपग्रह को आंध्र प्रदेश के सतीश धवन अंतरिक्ष केंद्र श्री हरिकोटा से प्रक्षेपित किया जाएगा !

१७१० उष्मांक: भारक: ईओएस-०४ उपग्रहम् पीएसएलवी सी-५२ इति माध्यमेन सूर्यस्य ध्रुवीय कक्षायां धरातः ५२९ महाल्वस्य शिखरे स्थापिष्यते !

1,710 किलोग्राम वजन वाला ईओएस-04 उपग्रह को पीएसएलवी सी-52 के जरिए सूर्य की ध्रुवीय कक्षा में पृथ्वी से 529 किलोमीटर की ऊंचाई पर स्थापित किया जाएगा !

इसरो इत्येन दत्तं अभिज्ञानस्यानुसारम् ईओएस-०४ उपग्रह एकं रडार इमेजिंग उपग्रहमस्ति ! यस्य प्रयोगं कश्चितापि ऋतौ धरायाः उच्चगुणवत्तां चित्राणि नये भविष्यति !

इसरो द्वारा दी गई जानकारी के अनुसार ईओएस-04 उपग्रह एक रडार इमेजिंग उपग्रह है ! जिसका इस्तेमाल किसी भी मौसम में पृथ्वी की हाई क्वॉलिटी वाली तस्वीरें लेने में होगा !

येन माध्यमेन कृषि, वनम्, पौधरोपणं, मृदायामाद्रतां जलमोपलब्धतां जलप्लावनयुक्त क्षेत्राणां च् मानचित्रं तत्परे सहाय्य ळब्धिष्यति ! इति प्रयोजनेण सह द्वे लघु-लघु उपग्रहे अपि प्रक्षेपितं क्रियते !

इसके जरिए कृषि, वन, पौधरोपण, मिट्टी में नमी, पानी उपलब्धता और बाढ़ ग्रस्त इलाकों के नक्शे को तैयार करने में मदद मिलेगी ! इस मिशन के साथ दो छोटे-छोटे उपग्रह को भी लॉन्च किया जा रहा है !

येषुतः एकं इंस्पायरसैट-१ सैटेलाइट अस्ति ! येन आईआईएसटी इतस्य छात्रा: अमेरिकायाः कोलोराडो विश्वविद्यालयस्य लेबोरेटरी ऑफ एटमॉसफेयर एंड फिजिक्स इतस्य छात्रै: सह मेलित्वा निर्मिता: !

इनमें से एक INSPIREsat-1 सैटेलाइट है ! जिसे आईआईएसटी के छात्रों ने अमेरिका के कोलोराडो यूनिवर्सिटी की लेबोरेटरी ऑफ एटमॉसफेयर एंड स्पेस फिजिक्स के छात्रों के साथ मिलकर बनाया है !

द्वितीय उपग्रहं आईएनएस-२टीडी अस्ति ! इदम् उपग्रह इसरो भूतानयो च् संयुक्त उपग्रहमस्ति, यत् तत एकं बोल्डर एकं तकनीकी डिमॉन्सट्रेटर उपग्रहं अस्ति !

दूसरा उपग्रह INS-2TD है ! यह उपग्रह इसरो और भूटान का संयुक्त उपग्रह है, जो कि एक बोल्डर और एक तकनीकी डिमॉन्सट्रेटर उपग्रह है !

यस्य पूर्वम् जनवर्यां इव भारत सर्वकारः रॉकेट वैज्ञानिक एस सोमनाथम् इसरो इतस्य प्रमुख: नियुक्त: ! एस सोमनाथ: वके सिवनस्य स्थानम् नीत: !

इसके पहले जनवरी में ही भारत सरकार ने रॉकेट वैज्ञानिक एस सोमनाथ को इसरो का प्रमुख नियुक्त किया है ! एस सोमनाथ ने वके सिवन की जगह ली है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

कर्णाटके गृहं प्रति अश्लीलानि छायाचित्राणि दर्शयित्वा मतदानं न कर्तुं प्रार्थयन्तु ! कर्नाटक में घर-घर जाकर अश्लील फोटो दिखा वोट न करने की अपील !

कर्णाटक-महिला-आयोगः मुख्यमन्त्रिणं सिद्धरमैया-वर्यं पत्रम् अलिखत् यत् एकस्मिन् प्रकरणस्य एस्. ऐ. टि. अन्वेषणं कर्तव्यम् इति। कर्नाटक-महिला-आयोगः हसन्-नगरे वैरलस्य कथितस्य...

सन्देशखली-नगरे टी. एम्. सी. नेता हाफिज़ुल् खान् इत्यस्य निवासस्थाने गोला-बारुदः विदेशीय-पिस्तोल् चलभत् ! संदेशखाली में TMC नेता हफीजुल खान के ठिकाने पर मिला गोला...

केन्द्रीय-अन्वेषण-विभागेन (सि. बि. आई.) शुक्रवासरे (एप्रिल् २६, २०२४) पश्चिमबङ्गालराज्यस्य सन्देशखली-नगरे आक्रमणानि कृतानि। सन्देशखली-नगरे सी. बी. आई. इत्यनेन महतीं...

काङ्ग्रेस्-पक्षः प्रथमवारं मुस्लिम्-आरक्षणम् आनयत्-भाजपा ! कांग्रेस ही लेकर आई थी पहली बार मुस्लिम आरक्षण-भाजपा !

कर्णाटके काङ्ग्रेस्-पक्षस्य प्रचारयन्त्रं स्वसंरक्षणार्थं सामाजिकमाध्यमेषु सक्रियम् अस्ति। एतेषां सर्वान् मुस्लिम्-जनान् आरक्षणे स्थापयितुं कार्यं काङ्ग्रेस्-पक्षेन न कृतम्, अपितु देवेगौडा-सर्वकारेण...

बिलाल् हुसैन् नामकः हिन्दुनाम्ना बालिकानां कृते अश्लीलसन्देशान् प्रेषयति स्म। बिलाल हुसैन हिंदू नामों से लड़कियों को भेजता था अश्लील मैसेज !

अस्साम्-राज्यस्य राजधान्यां गुवाहाटी-नगरे आरक्षकैः मोहम्मद् बिलाल् हुसैन् नामकः अपराधी गृहीतः। बिलाल् एकं बालिकाम् तस्याः मित्राणि च सैबर्स्टाल्किङ्ग् करोति...