28.1 C
New Delhi

उत्तरप्रदेशस्य सर्वेषु जनपदेषु अधुना १८-४४ आयु वर्गस्य जनानां १ जून तः सुरक्षौषधि दत्तम् ! उत्तर प्रदेश के सभी जिलों में अब 18-44 आयु वर्ग के लोगों का 1 जून से वैक्सीनेशन !

Date:

Share post:

उत्तरप्रदेशे एक जून तः सर्वेषु जनपद मुख्यालयेषु १८ तः ४४ आयु वर्गस्य जनानां कोविड टीकाकरण करिष्यते ! राज्य सर्वकारस्य प्रवक्ता रविवासरम् इदमभिज्ञानम् दत्त: !

उत्तर प्रदेश में एक जून से सभी जिला मुख्यालयों में 18 से 44 आयु वर्ग के लोगों का कोविड टीकाकरण किया जाएगा। राज्‍य सरकार के प्रवक्ता ने रविवार को यह जानकारी दी !

प्रवक्ता बदित: तत उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: अग्रिम चरणे आगत एक जून तः सर्वेषु जनपद मुख्यालयेषु १८-४४ आयु वर्गस्य जनानां टीकाकरण कृतस्य निर्देशम् दत्तवान !

प्रवक्ता ने बताया कि उत्तर प्रदेश के मुख्‍यमंत्री योगी आदित्‍यनाथ ने अगले चरण में आगामी एक जून से सभी जिला मुख्यालयों पर 18-44 आयु वर्ग के लोगों का टीकाकरण किये जाने का निर्देश दिया है !

प्रवक्ता कथितः तत कोविडतः रक्षणस्य दृष्टिगत टीकाकरण अत्यंत महत्वपूर्णमस्ति वर्तमाने च् प्रदेशस्य २३ जनपदेषु १८ तः ४४ आयु वर्गस्य जनानां टीकाकरणस्य कार्यक्रम चरति !

प्रवक्ता ने कहा कि कोविड से बचाव के मद्देनजर टीकाकरण अत्यंत महत्वपूर्ण है और वर्तमान में प्रदेश के 23 जिलों में 18 से 44 आयु वर्ग के लोगों के टीकाकरण का कार्यक्रम चल रहा है !

राज्य सर्वकार: एक मई तः १८-४४ आयु वर्गस्य जनेभ्यः प्रथम चरणे लक्ष्मणनगरं, कर्णपुरं, वाराणसिम्, गोरक्षपुरं, प्रयागराजं, मेरठं बरेलिम् च् जनपदेषु टीकाकरण अभियानमारंभितः !

राज्‍य सरकार ने एक मई से 18-44 आयु वर्ग के लोगों के लिए पहले चरण में लखनऊ, कानपुर, वाराणसी, गोरखपुर, प्रयागराज, मेरठ और बरेली जिले में टीकाकरण अभियान शुरू किया !

यस्यानंतरम् द्वितीय चरणे १० मई तः राज्यस्य सर्वाणि नगर निगम युक्तानि १७ जनपद मुख्यालयै: सह गौतमबुद्धनगरं जनपदेषु (संपूर्ण १८ जनपदानि) टीकाकरण आरंभितः !

इसके बाद दूसरे चरण में 10 मई से राज्य के सभी नगर निगम वाले 17 जिला मुख्यालयों समेत गौतमबुद्ध नगर जिले (कुल 18 जिले) में टीकाकरण शुरू किया !

तृतीय चरणे येन २३ जनपदेषु विस्तारितं ! मुख्यमंत्री अधुना प्रदेशस्य सर्वेषु जनपदेषु १८- ४४ आयु वर्गस्य जनानां टीकाकरणस्य निर्देशं दत्ता: !

तीसरे चरण में इसे 23 जिलों में विस्‍त‍ारित कर दिया गया ! मुख्यमंत्री ने अब प्रदेश के सभी जिलों में 18-44 आयु वर्ग के लोगों के टीकाकरण के निर्देश दिये हैं !

सर्वकारी कथनस्यानुसारम् राज्यस्य सर्वेषु जनपदेषु ४५ वर्ष तः उपर्या: जनानां टीकाकरण अभियानं तीव्रताया चरति शनिवासरमेव च् कोविड टीकानां १ कोटि ६२ लक्षतः अधिकम् औषधमात्रा दत्तानि !

सरकारी बयान के अनुसार राज्‍य के सभी जिलों में 45 वर्ष से ऊपर के लोगों का टीकाकरण अभियान तेजी से चल रहा है और शनिवार तक कोविड टीके की 1 करोड़ 62 लाख से अधिक खुराक दी जा चुकी है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

१४ वर्षीया दलित बालिकायाः इब्राहिम् खान: करोति स्म दुष्कर्म:, बलात् पाठ्यति स्म नमाज ! 14 साल की दलित नाबालिग से इब्राहिम खान करता था...

मुम्बै-नगरस्य आरक्षकैः इब्राहिम् खान् इत्यस्य विरुद्धं भारतीय-दण्ड-संहितायाः (आई. पि. सि.) यौन-अपराधात् बालानां संरक्षणस्य (पोस्को) अधिनियमस्य तथा एस्. सि./एस्....

काङ्ग्रेस्-पक्षस्य निष्ठावान् वार्ताहर: राहुलस्य राजनैतिकस्थितिं उद्घाटितवान्। कांग्रेस के वफादार पत्रकार ने खोल दी राहुल की राजनीतिक शर्त की पोल !

२०२४ तमे वर्षे लोकसभानिर्वाचने राहुलगान्धी २ आसनेषु स्पर्धते। सः केरलस्य वायनाड् क्षेत्रात् पुनः स्पर्धते, यत्र सः लोकसभायाः सदस्यः...

अखिलेशः यादवस्य निकटवर्तिनः समाजवादी पक्षस्य नेतारः सप्तमे दिनाङ्कस्य अनन्तरं जयश्रीरामकाणाम् निष्कासनं करिष्यन्ति ! 7 तारीख के बाद निकाल देंगे जय श्री राम वालों का...

उत्तरप्रदेशस्य मैनपुरी-मण्डले महाराणा प्रतापस्य प्रतिमायाः अपवित्रतायाः अनन्तरं, वाक्पटुता चरमे अस्ति! एतेषां कथनानां परिप्रेक्ष्ये, गगन् यादवः इदानीं एक्स्-मञ्चे शीर्षकाः,...

मिशनरी-विद्यालये बालस्य शिखा अपहृतः, तस्य नाम कर्तुम् अशङ्कयत्, तिलकं प्रयुज्यत इति निन्दितः? मिशनरी स्कूल में काट ली बच्चे की शिखा, नाम काटने की धमकी,...

उत्तर्प्रदेश्-राज्यस्य बलिया-नगरस्य एका निजीविद्यालये एकस्मिन् हिन्दुछात्रस्य वेणी कटा जाता। पीडितस्य छात्रस्य व्याक्क्सीन् अपि आक्षेपितः आसीत्! सेण्ट्-मेरीस् इति नाम्नः...