26.8 C
New Delhi

उत्तरप्रदेशस्य सर्वेषु जनपदेषु अधुना १८-४४ आयु वर्गस्य जनानां १ जून तः सुरक्षौषधि दत्तम् ! उत्तर प्रदेश के सभी जिलों में अब 18-44 आयु वर्ग के लोगों का 1 जून से वैक्सीनेशन !

Date:

Share post:

उत्तरप्रदेशे एक जून तः सर्वेषु जनपद मुख्यालयेषु १८ तः ४४ आयु वर्गस्य जनानां कोविड टीकाकरण करिष्यते ! राज्य सर्वकारस्य प्रवक्ता रविवासरम् इदमभिज्ञानम् दत्त: !

उत्तर प्रदेश में एक जून से सभी जिला मुख्यालयों में 18 से 44 आयु वर्ग के लोगों का कोविड टीकाकरण किया जाएगा। राज्‍य सरकार के प्रवक्ता ने रविवार को यह जानकारी दी !

प्रवक्ता बदित: तत उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: अग्रिम चरणे आगत एक जून तः सर्वेषु जनपद मुख्यालयेषु १८-४४ आयु वर्गस्य जनानां टीकाकरण कृतस्य निर्देशम् दत्तवान !

प्रवक्ता ने बताया कि उत्तर प्रदेश के मुख्‍यमंत्री योगी आदित्‍यनाथ ने अगले चरण में आगामी एक जून से सभी जिला मुख्यालयों पर 18-44 आयु वर्ग के लोगों का टीकाकरण किये जाने का निर्देश दिया है !

प्रवक्ता कथितः तत कोविडतः रक्षणस्य दृष्टिगत टीकाकरण अत्यंत महत्वपूर्णमस्ति वर्तमाने च् प्रदेशस्य २३ जनपदेषु १८ तः ४४ आयु वर्गस्य जनानां टीकाकरणस्य कार्यक्रम चरति !

प्रवक्ता ने कहा कि कोविड से बचाव के मद्देनजर टीकाकरण अत्यंत महत्वपूर्ण है और वर्तमान में प्रदेश के 23 जिलों में 18 से 44 आयु वर्ग के लोगों के टीकाकरण का कार्यक्रम चल रहा है !

राज्य सर्वकार: एक मई तः १८-४४ आयु वर्गस्य जनेभ्यः प्रथम चरणे लक्ष्मणनगरं, कर्णपुरं, वाराणसिम्, गोरक्षपुरं, प्रयागराजं, मेरठं बरेलिम् च् जनपदेषु टीकाकरण अभियानमारंभितः !

राज्‍य सरकार ने एक मई से 18-44 आयु वर्ग के लोगों के लिए पहले चरण में लखनऊ, कानपुर, वाराणसी, गोरखपुर, प्रयागराज, मेरठ और बरेली जिले में टीकाकरण अभियान शुरू किया !

यस्यानंतरम् द्वितीय चरणे १० मई तः राज्यस्य सर्वाणि नगर निगम युक्तानि १७ जनपद मुख्यालयै: सह गौतमबुद्धनगरं जनपदेषु (संपूर्ण १८ जनपदानि) टीकाकरण आरंभितः !

इसके बाद दूसरे चरण में 10 मई से राज्य के सभी नगर निगम वाले 17 जिला मुख्यालयों समेत गौतमबुद्ध नगर जिले (कुल 18 जिले) में टीकाकरण शुरू किया !

तृतीय चरणे येन २३ जनपदेषु विस्तारितं ! मुख्यमंत्री अधुना प्रदेशस्य सर्वेषु जनपदेषु १८- ४४ आयु वर्गस्य जनानां टीकाकरणस्य निर्देशं दत्ता: !

तीसरे चरण में इसे 23 जिलों में विस्‍त‍ारित कर दिया गया ! मुख्यमंत्री ने अब प्रदेश के सभी जिलों में 18-44 आयु वर्ग के लोगों के टीकाकरण के निर्देश दिये हैं !

सर्वकारी कथनस्यानुसारम् राज्यस्य सर्वेषु जनपदेषु ४५ वर्ष तः उपर्या: जनानां टीकाकरण अभियानं तीव्रताया चरति शनिवासरमेव च् कोविड टीकानां १ कोटि ६२ लक्षतः अधिकम् औषधमात्रा दत्तानि !

सरकारी बयान के अनुसार राज्‍य के सभी जिलों में 45 वर्ष से ऊपर के लोगों का टीकाकरण अभियान तेजी से चल रहा है और शनिवार तक कोविड टीके की 1 करोड़ 62 लाख से अधिक खुराक दी जा चुकी है !

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

कर्णाटके गृहं प्रति अश्लीलानि छायाचित्राणि दर्शयित्वा मतदानं न कर्तुं प्रार्थयन्तु ! कर्नाटक में घर-घर जाकर अश्लील फोटो दिखा वोट न करने की अपील !

कर्णाटक-महिला-आयोगः मुख्यमन्त्रिणं सिद्धरमैया-वर्यं पत्रम् अलिखत् यत् एकस्मिन् प्रकरणस्य एस्. ऐ. टि. अन्वेषणं कर्तव्यम् इति। कर्नाटक-महिला-आयोगः हसन्-नगरे वैरलस्य कथितस्य...

सन्देशखली-नगरे टी. एम्. सी. नेता हाफिज़ुल् खान् इत्यस्य निवासस्थाने गोला-बारुदः विदेशीय-पिस्तोल् चलभत् ! संदेशखाली में TMC नेता हफीजुल खान के ठिकाने पर मिला गोला...

केन्द्रीय-अन्वेषण-विभागेन (सि. बि. आई.) शुक्रवासरे (एप्रिल् २६, २०२४) पश्चिमबङ्गालराज्यस्य सन्देशखली-नगरे आक्रमणानि कृतानि। सन्देशखली-नगरे सी. बी. आई. इत्यनेन महतीं...

काङ्ग्रेस्-पक्षः प्रथमवारं मुस्लिम्-आरक्षणम् आनयत्-भाजपा ! कांग्रेस ही लेकर आई थी पहली बार मुस्लिम आरक्षण-भाजपा !

कर्णाटके काङ्ग्रेस्-पक्षस्य प्रचारयन्त्रं स्वसंरक्षणार्थं सामाजिकमाध्यमेषु सक्रियम् अस्ति। एतेषां सर्वान् मुस्लिम्-जनान् आरक्षणे स्थापयितुं कार्यं काङ्ग्रेस्-पक्षेन न कृतम्, अपितु देवेगौडा-सर्वकारेण...

बिलाल् हुसैन् नामकः हिन्दुनाम्ना बालिकानां कृते अश्लीलसन्देशान् प्रेषयति स्म। बिलाल हुसैन हिंदू नामों से लड़कियों को भेजता था अश्लील मैसेज !

अस्साम्-राज्यस्य राजधान्यां गुवाहाटी-नगरे आरक्षकैः मोहम्मद् बिलाल् हुसैन् नामकः अपराधी गृहीतः। बिलाल् एकं बालिकाम् तस्याः मित्राणि च सैबर्स्टाल्किङ्ग् करोति...