37.1 C
New Delhi

उत्तरप्रदेशे वृहद दुर्घटनाम्, धूमयान क्रासिंग इत्ये धूमयानम् वाहनानहनताघातम्, पंच जनानां निधनम् ! यूपी में बड़ा हादसा, रेलवे क्रॉसिंग पर ट्रेन ने वाहनों को मारी टक्कर, 5 की मौत !

Date:

Share post:

उत्तरप्रदेशस्य शाहजहांपुर जनपदे गुरूवासरम् एकम् वृहद दुर्घटनाम् अभवत्, यदा धूमयान परिवर्तन द्वारानावृतस्य कारणम् तत्रात् गच्छितानि बहु वाहनान् धूमयानामाघातितं !

उत्‍तर प्रदेश के शाहजहांपुर जिले में गुरुवार को एक बड़ा हादसा हो गया, जब रेलवे क्रॉसिंग फाटक खुला होने के कारण वहां से निकल रहे कई वाहनों को ट्रेन ने टक्कर मार दी !

इति दुर्घटनायाम् ५ जनानां निधनस्य पुष्टिम् अभवत् ! उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: घटनायाम् शोक व्यक्तमानः मृतकानां परिजनान् द्वय-द्वय लक्ष रूप्यकस्य सहाय्य राशि दत्तस्य घोषणाम् कृतः !

इस हादसे में 5 लोगों की मौत की पुष्टि हुई है ! उत्तर प्रदेश के मुख्यमंत्री योगी आदित्यनाथ ने घटना पर दुख जताते हुए मृतकों के परिजनों को दो-दो लाख रुपये की सहायता राशि देने का ऐलान किया है !

आरक्षकाधीक्षक:(ग्रामीण:) संजीव बाजपेयिण: अनुरूपम्, चंडीगढ़ एक्सप्रेस धूमयान् यदा मीरानपुर कटरा रेलवे स्टेशन इत्यस्य अग्रम् प्राप्तम तदा परिवर्तने बहु वाहनान् तमाघातितं ! तं कालम् धूमयान् द्वारमनावृतम् स्म !

पुलिस अधीक्षक (ग्रामीण) संजीव बाजपेई के मुताबिक, चंडीगढ़ एक्सप्रेस ट्रेन जब मीरानपुर कटरा रेलवे स्टेशन के आगे पहुंची तभी क्रॉसिंग पर कई वाहनों को उसने टक्कर मार दी ! उस वक्‍त रेलवे फाटक खुला हुआ था !

वाहनानाघातस्यानंतरम् धूमयान् पथात् विचलितं ! दुर्घटनायाम् पंच जनानां प्राणानि गतवान, यद्यपि एकम् अन्यतमः जनः आहत भवितः ! तेन सुश्रुषाहेतु चिकित्सालयं नीतम् !


वाहनों को टक्‍कर मारने के बाद ट्रेन पटरी से उतर गई ! हादसे में पांच लोगों की जान चली गई, जबकि एक अन्‍य शख्‍स घायल हो गया ! उसे उपचार के लिए अस्‍पताल ले जाया गया है !

लब्धाभिज्ञानस्यानुरूपम्, चंडीगढ़ एक्सप्रेस धूमयानम् द्वय भारवाहन्, एकम् कारयानम् एकम् यंत्रद्विचक्रिकां आघातितं, यस्मिन् पंच जनानां प्राणम् गतवान, यद्यपि केचनान्यतमः आहताः !

प्राप्‍त जानकारी के मुताबिक, चंडीगढ़ एक्सप्रेस ट्रेन ने दो ट्रक, एक कार और एक मोटर साइकिल को टक्कर मारी, जिसमें पांच लोगों की जान गई, जबकि कुछ अन्‍य घायल हो गए।

दुर्घटनायाः गम्भीर्यतां दृश्यमानः घटनास्थलेन अन्य शव लब्धस्याशंकाया न नाक्रियते !

हादसे की गंभीरता को देखते हुए घटनास्‍थल से और शव बरामद किए जाने की आशंका से इनकार नहीं किया गया है !

वस्तुतः अस्यानुसंधानम् क्रियते तत अंततः इदम् घटना केन प्रकारेणाभवत् ? धूमयान् परिवर्तने द्वारमवरुद्धस्य संकेतम् लब्धमासीत् न वा ?

फिलहाल इसकी जांच की जा रही है कि आखिर यह घटना किस तरह हुई ? रेलवे क्रॉसिंग पर फाटक बंद होने का सिग्नल मिला था या नहीं ?

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img

Related articles

राजानां-महाराजाणां अपमानम् कुर्वन्ति कांग्रेसस्य युवराज:-पीएम नरेंद्र मोदिन् ! राजा-महाराजाओं का अपमान करते हैं कांग्रेस के शहजादे-पीएम नरेंद्र मोदी !

प्रधानमन्त्री नरेन्द्रमोदी, काङ्ग्रेस्-पक्षस्य नेता राहुलगान्धी वर्यस्य विरुद्धम् तीव्रम् निन्दाम् अकरोत्। राहुलगान्धी-वर्यस्य नामं विना, प्रधानमन्त्री मोदी अवदत् यत्, काङ्ग्रेस्...

किं सर्वकारीय-अनुबन्धान् प्राप्तुं हिन्दुजनाः मुस्लिम्-मतानुयायिनः भवितुम् भविष्यन्ति ? सरकारी ठेका लेने के लिए क्या हिंदुओं को मुस्लिम बनना होगा ?

२०२४ तमस्य वर्षस्य लोकसभा-निर्वाचनस्य कृते काङ्ग्रेस्-पक्षः स्वस्य घोषणापत्रे यत् प्रकारेण प्रतिज्ञां कृतवान् अस्ति, तस्य तुष्टिकरण-नीतिः तस्य अधोभागे लुक्किता...

अप्राकृतिक-मैथुनस्य अनन्तरं हिन्दु-बालिका बन्धिता, बलात्कृता, गोमांसं पोषिता च ! हिंदू लड़की को फँसाया, रेप और अप्राकृतिक सेक्स के बाद गोमांस भी खिलाया !

मध्यप्रदेशस्य ग्वालियर्-नगरे सबीर् खान् नामकस्य युवकस्य विरुद्धं हिन्दु-बालिकया सह लव्-जिहाद् इति कथ्यमानं प्रकरणं पञ्जीकृतम् अस्ति। सबीर् इत्ययं प्रथमं...

कर्णाटके गृहं प्रति अश्लीलानि छायाचित्राणि दर्शयित्वा मतदानं न कर्तुं प्रार्थयन्तु ! कर्नाटक में घर-घर जाकर अश्लील फोटो दिखा वोट न करने की अपील !

कर्णाटक-महिला-आयोगः मुख्यमन्त्रिणं सिद्धरमैया-वर्यं पत्रम् अलिखत् यत् एकस्मिन् प्रकरणस्य एस्. ऐ. टि. अन्वेषणं कर्तव्यम् इति। कर्नाटक-महिला-आयोगः हसन्-नगरे वैरलस्य कथितस्य...